पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

व्यक्ताहारस्य च निशाः पञ्चषास्तस्य ताम्यतः ।
पार्श्व जगाम कारुण्याञ्चरणस्पर्शनार्थिनः ॥ २३१० ॥
अवादीदर्शितं तस्मै प्रतिशुश्रुवुषेभयम् ।
द्रोहावेकान्ततो वध्यौ स चित्ररथकोष्टकौ ॥ २३११ ॥
राजा निर्जग्मुषः स्वोर्वी कोष्टकस्याथ बन्धनम् ।
विधित्सुः पञ्चषानाप्तान्रिल्हणादीनचूचुदत् ।। २३१२ ॥
सर्वेषु गलितौजःसु स्वयं राज्युद्यमस्पृशि |
अथ तं रिहणो दो झषं ग्राह इवाग्रहीत् ॥ २३१३ ॥
हृतशस्त्रः स बलिनस्तस्य दोषपञ्जरान्तरे |
तस्थावचेष्टो निद्रान्धो भूतेनेवासमीकृतः ॥ २३१४ ॥
भ्रातृव्यो भिःखराजाख्यः कुलराजस्य कोपनः ।
भूभृद्भक्त्या कृपाण्यास्य निर्बिभेद कृकाटिकाम् ॥ २३१५ ॥
परश्वधेन मूर्येनं पृथ्वीपालञ्च ताडयन् ।
राजबीजी स च क्रोधान्यषिध्यत महीभुजा ॥ २३१६ ॥
कृकाटिकास्थसंजातमर्मवेधोपचेष्टितः ।
विवेष्टमानोवर्तिष्ट क्षितौ स रुधिरोक्षितः ॥ २३१७ ॥
महाबलैः कमलियप्रमुखैस्तस्य सोदरः ।
चतुष्कः पातितोप्युर्व्या गण्डशैल इव द्विपैः ॥ २३१८ ॥
विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनौ तथा ।
कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥ २३१९ ॥
उच्चावचेषु प्रहरन्स भूपालोपजीविषु ।
अतर्क्यमाणस्तुमुलं राशैवालक्ष्यतापतन् ॥ २३२० ॥
नृपान्तिकादापततस्तांस्तान्घ्नन्तं महाभटान् ।
अधावत्सासिधेनुस्तं कुलराजो महौजसम् ॥ २३२१ ॥