पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५ अष्टमस्तरङ्गः ।

तरुदुर्ग तदकृशक्रोशव्याप्यथं सर्वतः ।
व्याप्तोपान्तवनग्रामैः सचिवैः स न्यरोधयत् ॥ २२६३ ॥
सज्जपाले यवनकैः स्कन्धावारं निबध्नति ।
अनुचक्रुर्द्विषोस्पन्दान्निवातस्तिमितांस्तरून् ॥ २२६४ ॥
धन्योपि शिलकाकोष्टपर्यस्त कटकोभवत् ।
गन्धद्वेषी गजरिपुः सिन्धुरस्येव वैरिणः ॥ २२६५ ॥
आवासितबलो राज्ञा गोवासे रिल्हणोकरोत् ।
अटवीं पर्यटन्यूकानिवार्कों बुडितानरीन् ॥ २२६६ ॥
तीव्रशक्तेर्नृपस्यैवमारम्भैः स्तम्भितोभजत् ।
कोष्टेश्वरस्त्रिचतुरान्मासान्संचारशून्यताम् ॥ २२६७ ॥
क्लिष्टो देशान्तरे राष्ट्रानन्तरैर्यकृतो नृपैः ।
भिन्नस्ववर्गो भूभर्तृभृत्यव्यर्थीकृतोद्यमः ॥ २२६८ ॥
बालिशत्वादकुशलो ज्ञातुं वृत्ति महीभुजाम् ।
स विस्मृतागाः संघातुमैच्छच्छिन्नपदो नृपम् ॥ २२६९ ॥
उज्जिहीर्षोः प्रभोर्मन्युं वाच्यं तद्वष्वनाद्विदन् ।
भक्त्येकाग्रः सज्जपालस्तस्येच्छां तामपूरयत् ॥ २२७० ॥
तथान्तपि रिपुं राज्ञः संधिसुर्व्यग्रहीन्न सः ।
पृथ्वीहरप्रसूतानां निहत्वं न कौतुकम् ॥ २२७१ ॥
तेन ग्रहिण्वता राजवैरिणं स्वकराङ्गुलिम् ।
छिन्दतापि महीभर्तुर्मन्यु छेत्तुं न पारितः ॥ २२७२ ॥
कण्ठबद्धशिरःशाटः शीर्षेणोपानहं वहन् ।
भुक्तवेलोपि भूपालं कर्तुं नाशकदक्रुधम् ॥ २२७३ ॥
अस्वीकृतद्वित्रभूभृल्लाञ्छनः स हि राजवत् ।
तत्तत्प्रत्युक्तभूपाज्ञः सर्व गर्वाद्यवाहरत् ॥ २२७४ ॥