पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

ब्राह्मणैरपरिक्षीणपूर्णपुण्यो न कश्चन ।
धैर्यमारभते भ्रष्टदुष्टोत्पाटनपाटवैः ॥ २२३९ ॥
द्विजानुद्वेजयन्सुजिर्द्विजादेवासदद्वधम्

विप्रेणैव हतश्चित्ररथो विप्रावमानकृत् ॥ २२४० ॥
द्विजोत्थापितया क्रान्तचित्तोसौ कृत्यया ध्रुवम् ।
दध्यौ तस्य वधं प्राणान्विना कारण मुत्सृजन् ॥ २२४१ ॥
कृशानुसादकृषत विप्रा देहान्यदैव ते ।
तद्वेषस्तुल्यसंघर्षे तदैवासीद्धतानुगः ॥ २२४२ ॥
अनासादयतश्चित्ररथं पृथुवलान्वितम् ।
१९३
गणरात्रमभूद्धन्तुर्दिवारात्रं प्रजागरः ॥ २२४३ ॥
स ह्यपर्यन्तसामन्तसीमन्तितपथो व्रजन् ।
अभूददृश्यो दृश्यश्च जनसंवाघमध्यगः ॥ २२४४ ॥
तेन साश्चर्यनैश्चल्यनिष्टुरेणैकदा जवात् ।
सोनुसत्रे व्यतिक्रान्तनिःश्रेणिर्नृपवेश्मनि ॥ २२४५ ॥
विलम्बितस्य स्तम्बाये कृपाण्या मूर्यथास्य सः ।
सामन्तमध्यगस्यैव प्राहरत्तीव्रसाहसः ॥ २२४६ ॥
मुमूर्षोरिव तत्रास्य वैहल्यगलितस्मृतेः ।
उद्भ्रान्तचक्षुषो वर्चव्यवनं समपद्यत ॥ २२४७ ॥
प्रमापितोयं राज्ञेति ज्ञात्वा सत्त्वबहिष्कृताः ।
वित्रस्तास्तं तथाभूतमत्यजन्ननुजीविनः ॥ २२४८ ॥
तं वीतजीवितं ज्ञात्वा न तीक्ष्णः प्राहरत्पुनः ।
प्राप्तं द्वितीयनिःश्रेण्या भ्रातरं निषिषेध च ॥ २२४९ ॥
न पलायिष्ट निर्विघ्नसर्वमार्गोपि घातितः ।
राशा चित्ररथः शश्वदित्युच्चैः प्रोच्चकार सः ॥ २२५० ॥

१ स्तम्भाग्रे इति स्यात् । २५