पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

सोमपालोथ भूपालनाम्ना पुत्रेण खेदितः ।
दीर्घद्वैराज्यदुःखार्तः शरणं नृपतिं ययौ ॥ २२१५ ॥
पुत्रौ दत्तवतो नीवीं नागपालस्य तस्य च ।
अभयं प्रतिशुश्राव भूभृदाश्रितवत्सलः ॥ २२१६ ॥
बृहद्राजस्य जिझोयं दौःस्थ्यहेतुरभूदिति ।
स तदापदि नास्मार्षीदव्याजौदार्यधुर्यधीः ॥ २२१७ ॥
साहायकाय स्वं सैन्यं दत्तवांस्तं महीपतिः ।
भूयः प्रतिष्ठामनयद्दपप्रशमनाद्विषाम् ॥ २२१८ ॥
स्नात्वा धुनद्यां व्यावृत्तः कोष्टकोत्रान्तरे पुनः ।
मल्लार्जुनं गृहीत्वाभूद्वैराज्योत्थापनोद्यतः ॥ २२१९ ॥
अर्कोपरागे प्राप्तः स कुरुक्षेत्रमवाप तम् ।
लवन्यं कार्यतस्त्यतपूर्ववैरो नृपात्मजः || २२२० ॥
आहूतो लोठनः पूर्वमायातस्तेन डामरम् ।
निशम्य तं संघटितं खिन्नः प्रायाद्यथागतम् ॥ २२२१ ॥
विजयेशाग्रतः पीतकोशोपि नृपतिद्विषः ।
प्रविविक्षूनुपैक्षिष्ट सोमपालो दुराशयः ॥ २२२२ ॥
आराधनाय भूभर्तुस्तत्पुत्रः कोष्टकं पुनः ।
प्राप्तं स्वविषयैस्तैस्तैष्ठकुरैर्निरलुण्ठयत् ॥ २२२३ ॥
अत्रान्तरे चित्ररथं संवृद्धायासदुर्ब्रहम् ।
अनिच्छन्तोवन्तिपुरे प्रायं चक्रुर्द्विजातयः ॥ २२२४ ॥
उपेक्ष्यमाणास्ते दर्पात्तेनागणितभूभुजा ।
ज्वलिते ज्वलने देहान्बहवो जुहुवुः शुचा ॥ २२२५ ॥
चरके धर्मधेनूनामुत्तब्धेपि तदाश्रितैः ।
वह्नि गोपालकोप्येकः कारुण्यप्रवणोविशत् ॥ २२२६ ॥

१ स्वविषये इत्युचितम् ।