पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
राजतरङ्गिणी


लग्ने रणे चित्ररथः पृथुसैन्योपि दैवतः ।
तस्य सैन्येकदेशेन निन्ये जयविपर्ययम्‌ ॥ २२०२ ॥
भङ्गना मङ्गलोंकारकल्पेन किल तेन सः ।
ततः प्रभ्रत्यभूद्भ्रश्यदवष्टम्भो दिने दिने ॥ २२०४ ॥
रिल्हणादीन्योधयित्वा व्यूढव्यस्ताखिखाजुगः ।
वन्यो न्यपतत्सायं कम्पनाधिपतेर्वैटी ॥ २२०५ ॥
ऊनैः हाताद्पि भटेयतो विद्धुतसेनिकः ।
सह तत्सेन्यरोषं ख गजक्षोभमिवाचखः ॥ २२०६ ॥
किं वाच्यः स नरव्याघ्रः प्रवृद्धि याति संगरे ।
निजवर्मतजु्ादि यस्य माति न वष्मणि ॥ २२०७ ॥
मन्दीङतारिसंरम्भमवष्ठम्भेन तादद्या ।
तं त्रद्ठकाद्यः प्रापुरवन्याः सेन्यशािनः ॥ २२०८ ॥
तैः सजातीयदाक्षिण्यात्तरस्थेरपि संकटे ।
तस्येषदुपयोगोभूत्स्ववीयौपास्तविद्धिषः ॥ २२०९ ॥
काटे संनहनं रािजागरः सामतो बलः ।
समये श्रहणत्यागतत्तदयुकिविकट्पनम्‌ ॥ २२१० ॥
रब्धभूम्यपरित्यागो जिगीषोरीदरोणेः ।
चखेयुरर्योप्यस्य का वैयाक्रमणे स्तुतिः ॥ २२११ ॥
अविश्वसन्भिन्नथरत्यस्तादक्संरम्भपीडितः
पलायनोन्मुखः दोटात्कोष्टकोथ व्यगाहत ॥ २२१२ ॥
भागेष्वकाटग्राखेयपातर्देषु वाजिनाम्‌ ।
गन्तुं तस्योयमं जघुः प्ृरृष्ठलघ्ना विरोधिनः ॥ २२१३ ॥
अवमानोपतक्षोथ परिमेयपरिच्छद्‌ः ।
स ययो जाहवी स्नातुं राज्ञा राषट्रादपाङ्तः ॥ २२१४ ॥

१ भङ्गानां इति स्यात्‌ । २ सेहे इत्युचितम्‌ ।