पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

त्यक्त्वा मल्लार्जुनं धन्योदयौ नगरमागतौ ।
प्राग्वत्पुनर्जजृम्भाते प्रियौ विश्वंभराभुजः ॥ २१९१ ॥
इतराश्रयविच्छेदा वीतपारिप्लवस्थितिः ।
श्रीः सर्वाकारमकरोत्स्थिरं चित्ररथे पदम् ॥ २१९२ ॥
अद्भुतैश्वर्यधुर्योपि राष्ट्र दण्डेन पीडयन् ।
शमं नेतुमशक्योभूत्स भूपस्याप्यनङ्कुशः ॥ २१९३ ॥
गन्धर्वानाभिधे ग्रामे टिक्कं हत्वा व्यसर्जयत् ।
पारेविशोकं कोट्टेशस्तच्छिरः पार्थिवान्तिकम् ॥ २१९४ ॥
निसर्गद्वेषिणा प्राप्तप्रतापे नितरां नृपे ।
तदानीं तप्यमानेन दूतेनाप्यायितोसकृत् ॥ २१९५ ॥
कोष्टेश्वरेण रभसादल्पैः परिजनैर्युतः ।
निशि लोठनदेवः स हाडिग्रामं ततोविशत् ॥ २१९६ ॥
महाकथितकन्थोन्यैः संरब्धे राशि सर्वतः ।
बद्धसंधिलवन्यस्तं विससर्ज यथागतम् ॥ २१९७ ॥
उच्चलादिवदादातुं राज्यं स रभसं भजन् ।
निर्व्यूढिशून्यदायगान्मूढो लोकस्य हास्यताम् ॥ २१९८ ॥
तीक्ष्णप्रयुक्तिभिः सैन्यभेदैरन्यैश्च कोष्टकम् ।
उपायैर्नृपतिस्तैस्तैस्ततो हन्तुं व्यचिन्तयत् ॥ २१९९ ॥
प्रतिद्वन्द्वीव तीक्ष्णानां पाटिताक्षः क्षमाभुजाम् ।
न संप्रसादयत्क्रुद्धः प्रतियोद्धुं त्वचिन्तयत् ॥ २२०० ॥
स्वैः स्वैः प्रदेशैरादिश्य प्रवेष्टुं पृतनापतीन् ।
स्वयमुच्चावचैः सैन्यैरवचस्कन्द तं पुनः ॥ २२०१ ॥
स भूपं रभसायातं ज्ञात्वाल्पपृतनं बली ।
प्राप्तश्छलयितुं तस्थौ प्रतापैः परिहारितः ॥ २२०२ ॥

१ विच्छेदात् इति स्यात् । २ संप्रासादयत् इति स्यात् ।