पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

फलकाले समासने शौर्यप्रतिभुवाभजत् ।
स तेन दोष्णा वैकल्यं धिगिच्छां विधुरां विधेः ॥ २१६८ ॥
स प्राग्वदुद्यावाप्तौ भवेदविकलो यदि ।
फलेन तस्य जानीयादिच्छां लोकोयमद्भुताम् ॥ २१६९ ॥
पीतामृतस्य क्षतविग्रहत्वं
१८७
न प्राभविष्यद्यदि नाम राहोः ।
अज्ञास्यदिच्छां तदमुष्य लोकः
सामर्थ्यभाजः सुचिरप्ररूढाम् ॥ २१७० ॥
दृष्टः शीलाभिधो वृद्धः पितृव्यः साहदेविना ।
सस्पृहं निहतः संख्ये साधुर्जातव्रणार्तिना ॥ २१७१ ॥
तस्यार्त्या विशतो वेश्म जजलाख्योग्रगो हतः ।
मान्योनुगो भटो द्वौ च यामिकश्च जनंगमः ॥ २१७२ ॥
बालं तनयमालोक्य निषण्णस्याङ्गनस्थितेः ।
तस्यानिर्गच्छतो गेहे रिल्हणोनिमदापयत् ॥ २१७३ ॥
आनीयमानो धूमान्धो बना मुख्यैः स सैनिकैः ।
गृहद्वारे हतः कैश्चित्प्राकृतैर्वणविक्लवः ॥ २१७४ ॥
तस्य प्रधानप्रकृतिक्षयहेतोर्महीपतिः ।
मुण्डमप्यवलोक्यासीदशान्तक्रोधविक्रियः ॥ २१७५ ॥
व्यापाद्यमानाः साकोपं भूपतिप्रेरितैर्भटैः ।
उच्चावचाः सुजिभृत्याः कृत्यं सत्त्वोचितं व्यधुः ॥ २१७६ ॥
अनुजो लक्ष्मकः सुजेर्बवानीतः स विक्रियाम् ।
नृपं वीक्ष्यायैः कैश्चिद्राजधान्यङ्गने हतः ॥ २१७७ ॥
भ्राता पितृव्यजस्तस्य सङ्गटाख्यो नृपाङ्गने ।
खुटनट इव प्राणानौचित्येनामुचकृती ॥ २१७८ ॥