पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८६ राजतरङ्गिणी

निःसंशयं हतं ज्ञात्वा सुजि राजोपजीविनः ।
तत्र स्थितं शिवरथं सर्वद्वेष्यमवन्धयन् ॥ २१५६ ॥
हिल्लात्मजन्मनः सुजिभ्रातृस्यालस्य कौशलम् ।
कलहस्याद्य निर्वर्ण्य वाणीयं पुण्यभागिनी ॥ २१५७ ॥
आक्षिप्यमाणैर्भिक्ष्वाद्यैरन्ते वीरोचितं कृतम् ।
तेन त्वसंशयस्थेन सदाचारान्न विच्युतम् ॥ २१५८ ।।
राजौकस्येव तां वार्ता श्रुत्वा स ह्यपलायितः ।
हृतस्य स्वामिनोभ्यर्ण जिहासुर्जीवितं ययौ ॥ २१५९ ॥
द्वारं पदप्रहृतिभिर्भञ्जन्तं राजसैनिकाः ।
अपसार्य कथंचित्तं तीक्ष्णाः कृच्छ्रादरक्षिषुः ॥ २१६० ॥
प्रविष्टेस्मिन्ननिर्व्यूढपीडिते मण्डपान्तरम् ।
लब्धप्राणा नृपाभ्यर्णे कुलराजादयो ययुः ॥ २१६१ ॥
हठप्रविष्टो हतवान्स तत्रैकं महाभटम् ।
शरैरेव हतो दूरात्कथंचित्परिपन्थिभिः ॥ २१६२ ॥
आयातं क्षुभिते देशे सजपालं महीपतिः ।
रिल्हणं चोल्हणं हन्तुं प्राहिणोद्विहितत्वरः ॥ २१६३ ॥
यातो मार्गात्पलाय्यायं परिशङ्कयेति रिल्हणः ।
क्षिप्तिकातटपर्यन्तमटित्वा यावदाययौ ॥ २१६४ ॥
पूर्वायातः सजपालो गृहद्वाराद्विनिर्यतः ।
उल्हणस्य पथो रुन्धन्सुबहून्प्रहरणे ॥ २१६५ ॥
तावदेकस्य खगेन निकृत्ते दोष्णि दक्षिणे ।
त्वयात्रशेषे च्छिन्नास्थिस्नायुग्रन्थिरजायत ॥ २१६६ ॥
तिलकम् ॥
अगण्यप्रायतां प्राप्ते वंशे यत्कौशलादसौ ।
दिगन्तरेषु स्वस्मिंश्च देशे प्राप प्रथां पुनः ॥ २१६७ ॥