पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

स्थितान्दत्तार्गले धाम्नि रुद्धद्धारतमोरयः ।
जिघांसवः सुजिभृत्यास्ततस्तान्पर्यवारयन् ॥ २१४४ ॥
तमोरिप्रतिकुर्वाणा भज्यमानेरिभिर्व्यधुः ।
ते द्वारे तूलशय्यां तां प्रोत्सार्य शवमुद्धृतम् ॥ २१४५ ॥
खड्गे पुशूलपरशुक्षुरिकाश्माभिवर्षिणः ।
तान्स संभ्रमयन्मार्गैरनेकैस्ते विविक्षवः ॥ २१४६ ॥
नैराश्यहेतोर्विशतां तेषां संकटवर्तिभिः ।
पृष्ठाच्छित्वा शिरः सुजेरङ्गनेक्षिप्यताथ तैः ॥ २१४७ ॥
अननिःसरणाभीक्ष्णशुक्लेक्षणपुटश्रुति ।
उत्तरौष्ठकचच्छन्नसन्नघ्राणपुटद्वयम् ॥ २१४८ ॥
अक्ष्णोर्वम्भ्रम्यमाणस्य लोकस्य प्रतिबिम्बकैः ।
संभाव्य मानसंस्पन्दस्तोकप्रव्यक्ततारकम् ॥ २१४९ ॥
स्थपुटस्याक्रमच्छेदाद्गलमांसस्य संधिषु ।
हरिद्रारिवाश्यान मेदोग्रन्थिभिरुल्वणम् ॥ २१५० ॥
धूलिध्वस्तकचश्मश्रु तदेतदिति निश्चयम् ।
परं भालतलस्थेन ददत्कुङ्कुमविन्दुना ॥ २१५१ ॥
तद्वीक्ष्य तिर्यक्पतनव्यक्तसंध्यन्तरद्विजम् ।
उच्चलत्तुमुलाकन्दा भृत्याः क्वापि विदुद्रुवुः ॥ २१५२ ॥
कुलकम् ॥
तीक्ष्णान्प्रयुज्य क्षमापस्तु तिष्ठन्व्याकुलधीस्तदा ।
बहिर्वीक्ष्य जनक्षोभं साहसं निश्चिकाय तम् ॥ २१५३ ॥
सुजौ हते क्षते वापि कार्यमेतदिति द्रुतम् ।
संनह्य सैन्यस्यादिक्षत्स तन्मन्दिरवेष्टनम् ॥ २१५४ ॥
मिथ्यैव सुजिर्निस्तीर्ण इति श्रुतवता जनात् ।
स्वयमग्राहि भूपेन ततः समरसंभ्रमः ॥ २१५५ ॥

२४