पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

जनप्रवेशाशङ्की स त्वरमाणस्तमब्रवीत् ।
कृतागाः कोपि कैवर्तशस्त्रभृन्मत्समाश्रितः ॥ २१३२ ॥
तस्याक्षेपपरान्भृत्यान्स्वान्निवार्याधुना तव ।
संमान्या वयमित्यग्रे लक्षयन्प्रकृतिक्षणम् ॥ २१३३ ॥
सोत्सेकामिव तां वाचं स दर्पावधीरयन् ।
तस्य रूक्षाक्षरं नाहं कुर्यामित्यब्रवीद्वचः ॥ २१३४ ॥
स रोषादिव निर्गच्छन्मान्योसाविति वादिभिः ।
तं सान्त्वयित्वा तद्भृत्यै रुवा व्यावर्तितः पुनः ॥ २१३५ ॥
तेनावादि ततः कर्तुं विज्ञप्तिं वस्तुनोमुतः ।
सज्जयोरादिश द्वारप्रवेशं भृत्ययोर्मम ॥ २१३६ ॥
अवशेनेव तेनाथ वीक्ष्य तौ संप्रवेशितौ ।
सहायलाभाद्दुभ्रुक्षुः प्रजिहीर्षुरवर्तत ॥ २१३७ ॥
याताद्य कुर्या प्रातर्वो विधेयमिति तान्वदन् ।
दत्तपृष्ठो विशिश्वसुस्तल्पे सुजिर्जहौ वपुः ॥ २१३८ ॥
गत्वाथ किंचिद्यावृत्तो निष्कृष्टक्षुरिको जवात् ।
प्राहरत्कुलराजोस्य वामे पार्श्वे कृतत्वरः ॥ २१३९ ॥
तस्य धिक्कुर्वतो द्रोहमधावत्क्षुरिकां प्रति ।
यावत्पाणिः प्रहरणं तावत्सर्वेपि ते व्यधुः ॥ २१४० ॥
विमर्षः पश्यतां यावदाशङ्कये तत्र नोद्ययौ ।
स तावदेव सुचिरापेतश्वास इवाभवत् ॥ २१४१ ॥
भयत्यक्ताभिमानेषु विद्रुतेष्वनुजीविषु ।
चकर्ष शस्त्रं तत्रैकः पञ्चदेवः परं तदा ॥ २१४२ ॥
प्रहरंस्तैस्त्रिभिस्तुल्यप्रतिप्रहृतिभिः क्षतः ।
भ्राम्यन्स्रुतासृक्तस्मात्स मण्डपान्निरवास्यत ॥ २१४३ ॥