पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

करे पिनाको मकराङ्कशत्रोः
शोभाविशेषाय सदानुषक्तः ।
पुराहवे कार्मुककर्म तस्य
तत्कालमाप्तेन तु मन्दरेण ॥ २१२२ ॥
ताम्बूलहारकव्याजात्ततो राजा व्यसर्जयत् ।
कुलराजं तमव्याजधैर्यासंलक्ष्यविक्रियम् ॥ २१२३ ॥
ध्रुवं मृत्युः पुनर्नाहमागन्ता तत्ततोस्य कः ।
आरभोत स निन्ये न ताम्बूलं स्वर्णभाजने ॥ २१२४ ॥
व्यसनप्रशमं राशः स्वदेहत्यागतोनुगाः ।
एवं कर्तुं यतन्तेन्ये निर्व्यूढौ स्खलिताः पुनः ॥ २१२५ ॥
सगणो वागणो वास्तु निहतो नियतं मया ।
जानात्वतः परं देव इत्युदीर्य विनिर्ययौ ॥ २१२६ ॥
गतस्य साहसासिद्धौ शक्यं शङ्कयं पलायनम् ।
.................... ....….
१८३
.…......
१ पृष्ट्वा इति स्यात् ।
॥ २१२७ ॥
व्रजन्स्वामिहितं कृत्वा पुनः पश्चान्निनाय सः ।
शस्त्रिणौ द्वौ मिषाच्छख्यौ बन्धस्थाने परामृषन् ॥२१२८॥
स्वयं गृहीत्वा ताम्बूलं राज्ञा प्रहित इत्यथ ।
द्वाःस्थेनावेदितः सुजेः पार्श्व रुद्धानुगोविशत् ॥ २१२९ ॥
ददर्शोच्चावचैस्तं च मितैः परिजनैर्युतम् ।
यूथनाथमिवात्यल्पैर्द्विपैररहितान्तिकम् ॥ २१३० ॥
गृहीतवन्दितस्वामिताम्बूल: सस्मितं स तम् ।
कृत्यादि नृपतेः सत्कृत्य व्यसृजत्क्षणात् ॥ २१३१ ॥