पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

इहस्था नवदायादमेकमानीय कंचन |
निदध्मोस्य पदे राज्ञो नानुतिष्ठेदिदं यदि ॥ २०९९ ॥
गुणान्प्रसरणत्रासाद्वन्धायेव गिरां सृजन् ।
द्विजांशुभनया राजाथ विनिःश्वस्याब्रवीद्वचः ॥ २१०० ॥
यथाह स तथैवैतन्न द्रोहो नासमर्थता ।
नौदासीन्यमथैतस्मिन्संभाव्यमभिमानिनि ॥ २१०१ ॥
निष्प्रतिद्वन्द्वभावोस्य दुरुच्छेदो भवेदिति ।
इयमप्यन्यतस्ताव दस्त्वपायधियः कथा ॥ २१०२ ॥
किं तु दूये य आकोपप्राथम्यात्तथ्यतोपि वा ।
निद्रहस्य वधो ध्यातो योस्यासौ कार्य एव तत् ॥ २१०३ ॥
अर्थोयमल्पसत्त्वानामस्माभिर्हि मत्रितः ।
नूनं तेनोपलभ्येत तानावर्जयता धनैः ॥ २१०४ ॥
पुण्यैरपरिहार्यैः स्वैर्जाड्यैर्वा मादृशाममी ।
जानतामपि जायन्ते निर्गुणा भोगभागिनः ॥ २१०५ ॥
बालिशान्गृह्णतां प्रायश्चित्तमेतन्महीभुजाम् ।
तन्मौर्यस्य फलं मूढैरेतैर्यदनुभूयते ॥ २१०६ ॥
दुर्गमो भूमिभृन्मार्गो विढैर्हट्टवृषैरिव ।
900000..
१८१.
॥ २१०७ ॥
तन्वाना व्रतवैमुख्यं रसनालौल्यशालिनः ।
परपिण्डोपहर्तारः खलाः कौलेयका अपि ॥ २१०८ ॥
इत्थं खलोपतापेन प्रयुक्तं तद्भयात्पुनः ।
असंहार्य कुकर्मेंदं पश्चात्तापाय नो भवेत् ॥ २१०९ ॥
इत्युदीर्य नृपः सुजेः सजो व्यापादसिद्धये ।
तमजागारयच्छश्वज्जागरं चाग्रहीत्स्वयम् ॥ २११० ॥