पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० राजतरङ्गिणी

प्रत्याशयोदयं रात्रौ सुजौ जाग्रति पूर्ववत् ।
अव्यग्रयामिकग्रामं राजधामाप्यजायत । २०८८ ॥
राष्ट्रान्निर्वासने रिल्हणस्य सुजेरभीप्सिते ।
पार्थिवोप्यनुमन्ताभूदनीशः प्रत्यवस्थितौ ॥ २०८९ ॥
स निर्यियासुरामत्र्य तत्वेदात्क्षुभिताः प्रजाः ।
संदर्य द्वारपतिना राज्ञो युक्त्या समर्थितः ॥ २०९० ॥
संमत्र्य नृपति मैत्रीप्रार्थिना सुजिना समम् ।
पीत्वा कोशं सजपालः प्राप्तो राज्ञो व्यजिज्ञपत् ॥ २०९१ ॥
प्रेरणादुल्हणादीनां स्वोत्सेकाञ्चैष वर्तते ।
राजन्सुजेरभिप्रायः स्पर्धिनोन्याननिच्छतः ॥ २०९२ ॥
निहस्योपकर्तुश्च मते स्याद्यदि मे नृपः ।
निर्वास्य रिल्हणं चित्ररथं बवा महाधनम् ॥ २०९३ ॥
लोहरारब्धिनिर्नष्टानश्वान्कोशं च भूपतेः ।
नयेयं संभृतो हन्यां दुर्वृत्तमपि कोष्टकम् ॥ २०९४ ॥
कार्योपरोधान्निर्बन्धः संबन्धेष्वेव नास्ति मे ।
दाक्षिण्यं स्वामिनः कृत्ये यस्य प्राणास्तृणोपमाः ॥ २०९५॥
मध्येथ प्रतिराजादिनिर्जयस्वीकृतोद्यमे ।
युवा विश्रान्तचित्तोयं नृपश्रीभोगभाग्भवेत् ॥ २०९६ ॥
साहायकाय द्वारेशमुल्हणं रिल्हणाश्रये ।
कार्यव्राते च मामीशमाकारयितुमिच्छति ॥ २०९७ ॥
ब्रूते च मामुल्हणं च त्वं चाहं चाविभेदिनः ।
मिलिता यत्र तत्रास्ति गण्यः को नु नृपास्पदे ॥ २०९८ ॥

१ मय्येव इति स्यात् ।