पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o राजतरङ्गिणी

भारतस्तवराजादिस्तोत्रपाठमशिश्रियन् ।
ते दुर्गोत्तारिणीविद्याजपं चोदखुलोचनाः ॥ १०६ ॥
इत्थं दौःस्थ्योदये दीर्घे मज्जन्तो नित्यदुर्जनाः ।
तस्मिन्राजनि कायस्था व्यलोक्यन्त पदे पदे ॥ १०७ ॥
भिन्नसंधानभूर्यर्थदानभोज्यादिढौकनैः ।
नहि मोहयितुं शक्ताः प्राज्ञं तं तेन्यराजवत् ॥ १०८ ॥
तान्प्रजाकण्टकान्दुष्टान्कृतधीरकृतानिशम् ।
तैस्तैः शुचिभिरध्यक्षैः स विशामीश्वरो वशान् ॥ १०९ ॥
भूतेशस्य यथा पुरी हुतवह प्लष्टा त्वदाज्ञावला-
द्भूयः स्वां श्रियमाससाद सहसा तद्वत्समस्तामिमाम् ।
त्वं कायस्थक्कुटुम्विक्लृप्तिसचिवप्रायं पञ्चानली-
लीढामुञ्चलदेव निर्वृतिसुखस्थित्या पुरीं स्वां क्रियाः ॥ ११०
शिवरात्र्युत्सवे श्लोकममुं शिवरथाभिधः ।
विद्वान्पठंस्तेन हठात्सर्वाध्यक्षो व्यधीयत ॥ १११ ॥
व्यवहारानभिज्ञोपि कंचित्कालमदीदृशत् ।
शुचित्वादार्यभाजः स क्रामन्कृतयुगस्थितिम् ॥ ११२ ॥
शीघ्रदण्डत्वमुच्चण्डतेजसस्तस्य भूपतेः ।
क्रूरानुद्दिश्य कायस्थान्धीमद्भिर्वमन्यत ॥ ११३ ॥
नहि क्षुद्राश्वकायस्थपिशाचाविष्टवैरिणाम् ।
शंसन्त्यन्तरितं दण्डं दण्डनीतिविशारदाः ॥ ११४ ॥
चिरेण दण्डिता ह्येते कुर्युर्दण्डभयाडुवम् ।
लब्धान्तराः प्राणहरं कृच्छ्रं किंचित्प्रशासितुः ॥ ११५ ।।
दण्ड्यानां दण्ड्यमानानां पुत्रस्त्रीमित्रवान्धवाः ।
राज्ञा विचारशीलेन न तेनोपद्रुताः क्वचित् ॥ ११६ ॥