पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

सकार्यवेषं हास्याय सभाय चारणोचितम्‌ ।
अकारयद्भूतभिश्चधावनं डोम्भयोधवत्‌ ॥ ९४ ॥
स भरांदयु्वे्टितदमशरुरष्णीषेणोत्फखन्पुनः ।
शरूखदस्तः सजानूरुः केषामासीन्न दास्यङृत्‌ ॥ ९५ ॥
सरीर्षदरानं साम्यवादवेदयाविटान्वितम्‌ ।
परियवेदयं कचिदग्रे चत्तवायमकारयत्‌ ॥ ९६ ॥
बद्धान्यं शकटे नञ ्ुररनाधैमस्तकम्‌ ।
अकारयत्सटान्यस्तचीनपिष्टच्छराङ्कितम्‌ ॥ ९७ ॥
ते कुम्भवादनेर्मुण्डमण्डनेश्चाङ्भिताभिधाः ।
नियोगिनो मञ्नमानाः स्वतः ख्यातिमाययुः ॥ ९८ ॥
कार्यभ्रष्टा मरुष्किन्नस्षीणवखावगुण्ठनाः ।
सर्वार्थिनो व्यभाव्यन्त केष्यरन्तः प्रतिक्चषपम्‌ ॥ ९९ ॥
चृथाचृद्धाः खुखभाप्यं पाण्डित्यं भूजेचत्परे ।
मत्वा बाला इवाचायगृहे पररेभिरे श्रुतम्‌ ॥ १०० ॥
केप्युचचैरडभिक्षाकाः सादरं स्तो्रपाठिनः ।
छतानुपााः स्वापल्येः प्राह्ने ोकमदहासयन्‌ ॥ १०१ ॥
माता स्वसा खुता भाया स्वापि कैरप्यका्यैत ।
सामन्तसेवनं कार्यभराप्ये खुरतसेवया ॥ १०२ ॥
जातकस्वप्रराकुनस्वटश्चषणनिरीक्षणम्‌ ।
कारयद्धिः इैरन्येगैणकाः परिखेदिताः ॥ १०३ ॥
पिशाचा इव दयुष्कास्या रु्तदमश्चुकचाः ₹दाः ।
बद्धाः परर्व्यभाव्यन्त शङ्कलामुखराङ्क्यः ॥ १०४ ॥
दपेण कार्यिणां दर्टिङ्गनाशे विपारिते ।
अक्ष्णोज्ञीतिपरिज्ञानक्षमत्वं समजायत ॥ १०५ ॥

र्‌