पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अनवाप्य निजे देशे सत्क्रियां दुःखितोभवत् ।
राजधा॑न्यन्तिकैः पौरैः प्रस्नुतानु aamirar ॥ २०५३ ॥
भूपालोगणयित्वाथ मत्रिणो दत्तदर्शनः ।
भेजे स्वहस्तताम्बूलदानप्रक्रिययैव तम् ॥ २०५४ ॥
निष्किचनोपि सत्ख्यातिमात्रेणानुगतो जनैः ।
यातायातं नृपगृहे कुर्वञ्शनकम्पयत् ॥ २०५५ ॥
व्याहारव्यवहारादि व्यालोक्यालौकिकाकृतेः ।
पुरुषान्तरवित्सुज्जिस्तस्य स्वैरमवेपत ॥ २०५६ ॥
दध्यौ सोथ ध्रुवं राष्ट्रखर्वसर्वकषक्रियम् ।
नैवमेवाद्भुतं भूतमेतादृक्शान्तिमेष्यति ॥ २०५७ ॥
तांस्तान्देशान्तरे वीरानुत्सिक्तान्दृष्टवान्स च ।
तं पर्यालोच्य विश्रान्ति सोत्सेकानाममन्यत । २०५८ ।।
भवितव्यतया दर्पेणाथ नीतः स्वतन्त्रताम् |
परिवादावहं सुजिस्ततो यत्तद्व्यवाहरत् ॥ २०५९ ॥
स्वानुगैर्लुण्ठितं रूक्षमाचक्षाणं रुपा द्विजम् ।
प्रासैर्मडवराज्यस्थः स सृगालमिवावधीत् ।। २०६० ॥
बाह्ये कुकर्मणा तेन विलाव्य जनमागतम् |
तं प्रत्युग्रक्रियं लोको विरागं नगरेप्यगात् ॥ २०६१ ॥
अत्रान्तरे बन्धुमेकं व्यधुः कमलियादयः ।
अगण्यप्रायमुत्सेकादुत्तमप्रक्रियास्पदम्
मयि सत्यपरोपि स्यात्किमनुग्राहकः स्मयात् ।
अकारि चारणप्रायस्तादृक्कोपीति सुजिना ॥ २०६३ ॥
संजातयौनसंबन्धबन्धः कमलियादिभिः ।
॥ २०६२ ॥
अथास्याक्षिगतोत्यर्थं सामर्थ्याद्रिल्हणोप्यभूत् ॥ २०६४ ॥
१ राजधान्यन्तिके इति स्यात् । २ विलोकितः इति स्यात् ।

२३ १७७