पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९७६ राजतरङ्गिणी

पौरानगारहरणाद्यपकारैर्निरङ्कुशाः ।
तद्वन्धवो बाधमाना विरागमनयजनम् ॥ २०४१ ॥
निजागःस्मरणात्कोष्ठेश्वरो न व्यश्वसीन्नृपे ।
न पितृव्येपि भूपालकोपाविष्कृतविक्रिये ॥ २०४२ ॥
कोशं प्रजोपतापेन संचिन्वन्सुजिना समम् ।
संबन्धकृञ्चित्ररथो नाभूद्भिमतः प्रभोः ॥ २०४३ ॥
धन्योदयौ नृपः सुजिदाक्षिण्यालक्ष्यसौहृदः ।
अपुष्णा द्रविणैर्मूढं राजपुर्यो कृतस्थिती ॥ २०४४ ॥
तौ चावालगतौ शीतज्वरनष्टपरिच्छदौ ।
मल्लार्जुनस्य साम्राज्यभ्रंशेपि विपुलश्रियः ॥ २०४५ ॥
सुज्जिद्वेषात्पुरा दूतैराहूतो लक्ष्मकेण यः ।
आगच्छत्सञ्जपालः स प्राप राजपुरीं तदा ॥ २०४६ ॥
सुज्जिचित्ररथाभ्यां तं रुद्धचेष्टेन भूभुजा ।
अविसृष्टप्रवेशाज्ञं दूतैर्मल्लार्जुनोभजत् ॥ २०४७ ॥
तन्निमित्तं स केनापि सामन्तेन सहाध्वनि ।
संजातकलहे शस्त्रक्षतो लक्ष्म्या व्ययुज्यत ॥ २०४८ ॥
तथाभूतमपि स्वर्ण भूर्युरीकृत्य नाशकत् ।
यत्तं मल्लार्जुनो नेतुं कार्यक्षैस्तदपूज्यत ॥ २०४९ ॥
सोस्वतत्रेण राज्ञा च सौजन्याद्रिल्हणेन च ।
दूतैः प्रच्छन्नमाहूतो रभसादाययौ ततः ॥ २०५० ॥
न न्यघ्न त्र चेद्धन्युर्माममुत्रेति चिन्तयन् ।
अमित्रविषमे मार्गे पुरं साहसिकोविशत् ॥ २०५१ ॥
स कन्यकुलगौडादिमण्डलेषु महीभुजाम् ।
स्पर्धया लब्धसत्कारो भूपतेर्मत्रियन्त्रिताम् ॥ २०५२ ॥