पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

कुर्वञ्शय्यां पुनर्नेतुं मण्डलं तयलम्बत |
दिनानि कतिचित्तत्र यावत्प्रकृतिदुर्जनैः ॥ २०३० ॥
विटैरसूयाविषमैः प्रसादावसरो नृपः ।
तावत्कलुषतां तस्मिन्नुपजापैरनीयत ॥ २०३१ ॥
चक्कलकम् ॥
१७५
राजा भवन्परः कोस्तु सुविचारहढक्रियः ।
एषोपि शिशुवद्भूभृद्यत्र धूर्तैः प्रर्त्यते ॥ २०३२ ॥
शैशवे बालिशप्रायैः संस्तुतैर्जाड्यमर्पितम् ।
प्रौढावपि न वा यायाद्राज्ञः कार्ण्य मणेरिव ॥ २०३३ ॥
भृत्यान्तरापरिज्ञानमात्रेण जगतीभुजाम् ।
निरागसो वज्रपातः कष्टं राष्ट्रस्य जायते ॥ २०३४ ॥
कृत्येव्यवसितेसाध्ये हास्यः स्याल्लक्ष्मकादिवत् ।
सुजि: प्रायोजि राजातैर्निर्जेतुमिति लोहरम् ॥ २०३५ ॥
निर्व्यूढाद्भुतकार्येथ तस्मिन्ब्रह्मास्त्रतुल्यया ।
अमोघया प्रजहस्ते पापाः पैशुन्यविद्यया ॥ २०३६ ॥
गाम्भीर्यालक्ष्यविकृतैः प्रीत्यालापैर्महीपतेः ।
प्रत्यायातः कलुषतां नाशासीत्कम्पनापतिः ॥ २०३७ ॥
प्रकृत्या तस्य निहतया शङ्कास्य तादृशम् ।
प्रियं कृतवतश्च स्यादविश्वासोथवा कथम् ॥ २०३८ ॥
प्रीतिरासीन नृपतेस्तत्कृत्यैरुचितैरपि ।
अप्रियप्रमदालापैर्विरक्तस्येव कामिनः ॥ २०३९ ॥
जित्वा राष्ट्रद्वयं प्रादां हारितं नृपतेरिति ।
बहुमानेन दर्पाच्च स्वच्छन्दं स व्यवाहरत् ॥ २०४० ॥

१ विकृतेः इत्युचितम् ।