पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ राजतरङ्गिणी

अन्तर्भेदाकुलस्तावत्प्रत्यवस्थातुमक्षमः ।
गृहीतकोशः संत्यज्य कोट्टं मल्लार्जुनो ययौ ॥ २०२२ ॥
राज्यभ्रष्टः स निर्लुण्ठ्यमानो मार्गेषु तस्करैः ।
अवनाहोन्मुखो रक्षन्कोशशेषं कथंचन ॥ २०२३ ॥
भ्रष्टमष्टादशशरद्देश्यश्चाष्टमवत्सरे ।
राज्यात्तेन द्वितीयस्यां वैशाखस्यासितेहनि ॥ २०२४ ॥
दाता शिखामृतरुचेरमृतं विलब्ध-
कार्पण्यकृत्समिति लूनशिराः कृतश्च ।
ईशेन यत्र तदकार्युपकर्तुरस्तु
तत्रापरः क इव संनिहितद्विजिह्वः ॥ २०२५ ॥
मुक्ता इमा इति जलं नलिनेषु लीनं
ज्ञातृत्वमेतदिति जाड्यमिनेषु लग्नम् ।
यज्ज्ञायते किमपि हन्त विमोहनी सा
शक्तिः श्रियः स्फुरति कापि तदाश्रयायाः ॥ २०२६ ॥
घ्नन्त्यद्भुतप्रहरणा विपिनेषु केपि
घ्राणेन केचन दृशाथ रसज्ञयान्ये ।
ते केपि सन्ति तु नरेन्द्रगृहेषु हिंस्रा
वाचैव ये विरचयन्ति किलोपघातम् ॥ २०२७ ॥
ज्योतीरसाश्मन इवाश्रितमीश्वरस्य
निर्दग्धुमिन्धनमिवाग्रगतं न शक्ताः ।
पश्चाद्भवेद्यदि स तत्प्रसृतावकाशाः
कुर्युः खला रविकरा इव भस्मशेषम् ॥ २०२८ ।।
कापिलं हर्षट कोट्टं नीतवान्मण्डलेशिताम् ।
उदयैः कोट्टभृत्यानां संग्रहं कम्पनाधिपः ॥ २०२९ ॥

१ शरद्देश्येनाष्टम इत्युचितम् ।