पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरंङ्गः ।

बवाधिकारिणः शुल्कं गृह्णताकारि राजवत् ।
तेन स्वनाम्ना भाण्डेषु द्रङ्गे सिन्दूरमुद्रणम् ॥ २०१० ॥
जतुसंहतयोः काचकलशीदलयोरिव ।
क्षणे क्षणे संधिभङ्गस्तयोः समुपद्यत ॥ २०११ ॥
निर्व्यूढिशून्यैर्वाग्रौक्ष्यैर्विरागं लोहरेश्वरः ।
निन्ये लवन्यं सोप्येनं स्पर्धाबन्धैरङ्कुशैः ॥ २०१२ ॥
डामरेण ततो दत्त्वास्कन्दं तत्कटकान्तरम् ।
परार्ध्यायुधधुर्याश्वहरणात्सु रं कृतम् ॥ २०१३ ॥
दत्त्वात्व •• रायत्यां विषमैर्हठपौरुषैः ।
....
१७३
एवं तं कोष्टको मूढः सुखोच्छेदं व्यधाद्विषाम् ॥ २०१४ ॥
तनयादानसंबन्धाच्छ्शुरं मुख्यमन्त्रिणम् ।
अत्रान्तरे नृपो हन्तुं माञिकं स व्यचिन्तयत् ॥ २०१५ ॥
आसीत्कठोरतारुण्यतरङ्गितमनोभवः ।
सुव्यक्तं स हि तन्मातुरौपपत्येन संमतः ॥ २०१६ ॥
आहारावसरे तीक्ष्णाः कृतसंज्ञाः क्षमाभुजा ।
दत्तप्रहरणाः प्राणैर्भुञ्जानं तं व्ययोजयन् ॥ २०१७ ॥
धुन्चन्नसिपटं बद्धवीरपट्टो रटन्बहु ।
निर्लुण्ठयन्स तत्सेनां तां तामारभटीं व्यधात् ॥ २०१८ ॥
अवाशिष्यत न द्रोहमध्यादिन्दारकोप्यहो ।
राज्ञा विशमितस्तेन रसदानेन स स्वयम् ॥ २०१९ ॥
दैवेनोत्सारितारातिस्ततः सिंहमहीपतिः ।
संदधे कोष्टकं सुजि प्राहिणोद्विजयाय च ॥ २०२० ॥
मार्गस्य याममात्रेण गम्यस्यान्तिकमाप सः ।
यावत्तुरंगहरणात्कोष्टकेनाकुलीकृतः ॥ २०२१ ॥