पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

अत्रान्तरे प्रतीहारः प्रापास्तमयपीडया ।
न संपत्स्वल्पपुण्यानामनपायित्वमायुषः ॥ १९९९ ॥
उत्सारणप्रियतया परिरुद्धसर्व-
द्वारे गृहे निरनुरोधतया वसन्तः ।
संपल्लघूकृतधियोप्रतिघप्रवृत्ते-
धिंग्जानते न रभसान्नियतेर्निपातम् ॥ २००० ॥
कुर्वाणोत्सारणं तस्य गृहजा सततं नृणाम् ।
नाशासीत्सुखसुप्तस्य पृष्ठे पतितमन्तकम् ॥ २००१ ॥
ज्वरितः स हि निष्ठ्यूतज्वरः स्वपिति विज्वरः ।
विदित्वेति न विज्ञातः स्वपन्नेव मृतस्तदा ॥ २००२ ॥
सलोठने कोष्टकेथ प्रयाते नृपतिः पुनः ।
न स मल्लार्जुनो नापि कोष्टको न स लोठनः ॥ २००३ ॥
छद्मनोदयनं पार्श्वस्थितं मल्लार्जुनोवधीत् ।
तस्मै चुक्रोध माध्यस्थ्ये स्थापितस्तेन कोष्टकः ॥ २००४ ॥
अनुनिन्ये न तं खिन्नं स संभृतबलस्ततः ।
अभिषेणयितुं क्रोधाद्धावत्सह लोठनम् ॥ २००५ ॥
कोष्टको मल्लकोष्टाद्यैर्मितैर्युक्तोपि सादिभिः ।
तीर्त्वा परोष्णीं तत्सेनां निर्ममाथाप्रमाथिनीम् ॥ २००६ ॥
हतेषु तेषु संग्रामे खश सैन्धवकादिषु ।
वधं प्राप्तः सिंहभूभृद्वेषान्न स नृपो हतः ॥ २००७ ॥
आरूढः कोट्टमूर्धानं मानमूर्भः परिच्युतः ।
भग्नप्रतापो भूयोऽपि समधत्त स कोष्टकम् ॥ २००८ ॥
विसृज्य लोठनं तिष्ठन्निर्वैरमगमत्पुनः ।
अनिर्वाहितदेयेन तेन द्वैधं स डामरः ॥ २००९ ॥

१ गृहिणी इति स्यात् । १७२