पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० राजतरङ्गिणी

तस्मादहंक्रियामूढाल्लेभिरे गूढकैतवाः ।
भूभुजः सोमपालाद्या भृत्यभावेन वेतनम् ॥ १९७६ ॥
कविगायनजल्पाकयोधचारणचेष्टितैः ।
बहवो मुमुषुर्धूर्तास्तेपि तं राजबीजिनः ॥ १९७७ ॥
स बाल्यान्निष्परीपाकप्रज्ञो दृष्टो रटन् बहु ।
जज्ञे वाक्प्रौढिमात्रेण बालिशैः कुशलाशयः ॥ १९७८ ॥
केतोरिवाभद्र हेतोः प्रदीप्तं चदनं विना ।
अनिष्ठुराकृतेर्दृष्टं तस्यान्यत्र न सौष्ठवम् ॥ १९७९ ॥
अत्रान्तरे नृपः सुर्जि संजग्राहोग्रविक्रमम् ।
मा भून्मल्लार्जुनेनापि श्रितोसाविति चिन्तयन् ॥ १९८० ॥
निर्वासने प्रवेशे च प्रभुः सुजेस्ततोधिकम् ।
तात्कालिक प्रतीहारः शक्ति कांचिददर्शयत् ॥ १९८१ ॥
स कम्पनाद्यधीकारस्रजं राजविसर्जिताम् ।
वितरन्सुजये राजस्थानकार्यस्रजं विना ॥ १९८२ ॥
निस्तोषाय गृहायातसोमपालानुरोधतः ।
प्रसीदन्वामहस्तेन निजजूटस्रजं मदात् ॥ १९८३ ॥
आकृष्य प्रददौ तस्य तत्प्राप्तिपरितोषिणः ।
आप्यायमाईया दृष्ट्या यत्संपद्वीरुधो व्यधात् ॥ १९८४ ॥
चकलकम् ।।
भर्त्रे हिताय सौहार्दे विधूयोदयधन्ययोः ।
अभजद्रिल्हणः सुज्जेः प्रवेशे प्रतिलोमताम् ॥ १९८५ ॥
प्रत्युद्गमेन संमान्य सुद्धिं प्रावेशयन्नृपः ।
देशान्निरास्थद्धन्यादीन्मानसान्न तु तद्द्विरा ॥ १९८६ ॥

१ तिलकम् इत्युचितम् ।