पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
अष्टमस्तरङ्ः


द्वारपादाग्रयोस्तुल्याधीकारेण प्रवर्धितः।
सोऽनन्तसामन्तयुतः पदं फुल्छपुरे व्यधात्‌ ॥ १९६४ ॥
उत्सहिरे न वितता अपि दुर्गसमाश्रयात्‌ ।
मह्छाैनचमूर्जन्ये जेतुं तदजुजीविनः ॥ १९६५ ॥
भेदाय कोड्मारूढस्तद्धृल्यो राजसंमतः ।
महानाग रात्रौ दतः संवधैनाभिधः ॥ १९६६ ॥
युद्धासाध्येपि तिष्ठन्तः कोटे मयविधेयताम्‌ ।
कोष्ेश्वरेन्वगायाते तजामिजाः प्रपेदिरे ॥ १९६७ ॥
प्रतिश्चुतकरो बद्धसंधिः स व्यखजत्ततः ।
सभाजनाय जननीं तेषां मह्वाजजैनोन्तिकम्‌ ॥ १९६८ ॥
सा वैधव्यविविक्तेन वेषेणेश्वर्यरोभिना ।
कोष्टेश्वरादीन्सोत्कण्ठांश्के चपठ्चेतसः ॥ १९६९ ॥
तस्यां गृदीतविखम्भं व्यावृत्तायां तदन्तिकात्‌ ।
दवारेशाय ददान्ररीकृतं महठाजैनः करम्‌ ॥ १९७० ॥
आकृष्टो राजजननीचक्षूरागेण कोष्टकः
दिदक्षाकपरात्कोटमारूरोह मिताञुगः ॥ १९७१ ॥
अ्थरूढेन सहितस्तेन चित्ररथस्ततः ।
संभ्रूतभराश्रतो भूमिभ्ुः सचिधमाययो ॥ १९७२ ॥
राजा तु संमनग्र्य ततः प्रायुङ्काहति्ाखिना ।
उदयद्धारपतिना नीति जेतुमरीन्पुनः ॥ १९७३ ॥
वीतास्कन्दो लोटनेपि गते पद्मरथान्तिकम्‌ ।
लेभेभिनवभूपाः किचित्पादप्रसारिकाम्‌ ॥ १९७४ ॥
उद्ढवान्सोमटाख्यां तां पद्मरथकन्यकाम्‌ ।
उपयेमे धृतायामो नागपाखात्मजामपि ॥ १९७५ ॥



१ संभृत इति स्यात्‌ ।

२२