पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ राजतरङ्गिणी

प्रजापीडनजं वित्तं जयापीडमहीभुजः ।
दास्याः पुत्रैरुत्पलाद्यैर्विलुप्तं नतुरन्तकैः ॥ १९५२ ॥
लोकसंक्लेशनोद्भूतः कोशः शंकरवर्मणः ।
प्रभाकरादिभिः स्वैरं जायाजारैरभुज्यत ॥ १९५३ ॥
अनङ्गवशगाः पङ्गोरङ्गना वृजिनार्जितम् ।
ददुः सुगन्धादित्याय धनं संभोगभागिने ॥ १९५४ ॥
राज्ञो यशस्करस्यार्थान्व्ययीचक्रेतिसंचितान् ।
अङ्गनानङ्गवैवश्यादालिङ्गितजनंगमा ॥ १९५५ ॥
पूर्वराजार्जितं पार्वगुप्तिः प्राप्य धनं मृतः ।
दाता जायौपपत्येन तुङ्गादीनामजायत ॥ १९५६ ॥
संग्रामराजः श्रीलेखामुखालमधुपैर्धनी ।
मुषितो व्यड्डहाद्यैर्निबिडोपार्जनस्पृहः ॥ १९५७ ॥
अप्रत्यवेक्षाक्षपितप्रजस्य जगदूर्जिता ।
अन्तेनन्तमहीभर्तुर्विभूतिर्भस्मसादभूत् ॥ १९५८ ॥
पुत्रेणापात्रसान्नार्या जारसात्तरसा कृतः ।
कुकलाकौशलोद्भूतः कोशः कलशभूपतेः ॥ १९५९ ॥
सह गेहै: समं स्त्रीभिः सत्रा पुत्रैरभूजनम् ।
अथान्तार्जनतर्षस्य हर्षदेवस्य वहिसात् ॥ १९६० ॥
चन्द्रापीडोञ्चलावन्तिवर्माद्यैर्धर्मनिष्ठुरैः ।
निष्ठा न्याय्यस्य कोशस्य नावाप्यनुचिता क्वचित् ॥ १९६१॥
चौरचाक्रिकसीमान्तभूभृद्धेश्याविटादयः ।
लुण्ठि प्रारेभिरे पुष्टां नवे मल्लार्जुनोदये ॥ १९६२ ॥
वञ्चयित्वाप्यरीन्भूभृत्ताम्यन्विघटितेप्सितः

अथ चित्ररथं तूर्णमास्कन्दाय व्यसर्जयत् ॥ १९६३ ॥