पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

आकर्ण्य तेजलादीनां प्रसङ्गेऽस्मिन्सगौरवाम् ।
सामात्यो दर्पितपुरं कृतप्रत्युद्गतो ययौ ॥ १९४० ॥
मात्रिकाद्यैरथ प्राप्तरन्धैर्निर्गत्य बन्धनात् ।
मल्लार्जुनः कोट्टराज्ये संहतैरभ्यषिच्यत ॥ १९४१ ॥
ठक्कुरैः प्राग्वदानीतैः प्रतोलीतलमागतान् ।
भृत्यांस्ते सिंहभूभर्तुः प्रविविक्षून्यवारयन् ॥ १९४२ ॥
षष्ठेब्दे लोठनः शुक्लत्रयोदश्यां स फाल्गुने ।
यथायुज्यत राज्येन तथैवाशु व्ययुज्यत ॥ १९४३ ॥
अनूढां कन्यकां मूढः संपदं चाव्ययीकृताम् ।
प्राप्तां परस्य भोग्यत्वं भाग्यहीनः शुशोच सः ॥ १९४४ ॥
अटित्वा टिल्लिकादिभ्यो देशेभ्यो नष्टशक्तिना।
तेन सुजिबलात्कोशशेषः कश्चिदवाप्यत ॥ १९४५ ॥
पूर्वाह्तान्सिहभूभृद्भृत्यायकृत्य माञिकः ।
निनायाप्रतिमल्लत्वं मल्लार्जुनमहीभुजम् ॥ १९४६ ॥
तेनातिव्ययिना नव्यवयसा भूभुजा कृतम् ।
मौक्तिकैः पूगविच्छेदे ताम्बूलार्पणमेकदा ॥ १९४७ ॥
वर्षतो विषयौत्सुक्याद्धाटकं कुट्टनादिषु ।
त्यागित्वं तस्य तत्त्वज्ञैः सदोषमुदघोप्यत ॥ १९४८ ॥
प्रजोपतापोपचितः कोशः सुस्सलभूपतेः ।
तेनातिव्ययिना स्वैरमनुरूपव्ययः कृतः ॥ १९४९ ॥
गणिकाचारणद्रोग्धृविटचेटादिपेटकम् ।
साधून्विधूय सोपुष्णाद्धर्मोष्णः कुमतिर्यतः ॥ १९५० ॥
सपत्नसादहितसाद्यदि वा वहिसाद्भवेत् ।
द्रविणं क्षोणिपालानां जनतोपद्रवार्जितम् ॥ १९५१ ॥

१६७