पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ राजतरङ्गिणी

तत्रत्यः स हि निर्नष्टसर्वस्वोप्यर्थितोहितैः ।.
दानमानादिभिः स्वामिकृत्ये नित्योदितोभवत् ॥ १९२८ ॥
वनप्रस्थाभिधे स्थाने लोहरादूरगे स्थितः ।
अखिन्नोच्छिन्नसंग्रामैर्भेदं निन्ये द्विषद्वलम् ॥ १९२९ ॥
कटाक्षिताभिप्रायेस्मिन्मिथ्या तथ्येन वा दधुः ।
भयं लोठनभूपालान्माञिकेदारकादयः ॥ १९३० ॥
हन्तव्यांचाकिकानस्मान्सुजौ न्यस्ताशयो नृपः ।
वेत्ति तत्प्रेरणेनासौ तदाशङ्कषतेति ते ॥ १९३१ ॥
संजातं सहजाख्यायां राज्ञ्यां सुस्सलभूपतेः ।
कुर्मो मल्लार्जुनं भूपं लोहरेस्मिन्हिताय वः ॥ १९३२ ॥
तत्प्रेमाणमिवाकस्मादभिसंधत्त लोठनम् ।
संदिदेशाथ तान्धीमाञ्जयसिंहो महीपतिः ॥ १९३३ ॥
व्याजेन राज्ञा संदिष्टं तत्कोट्टं स्वीचिकीर्षुणा ।
प्रतिश्रुतमविश्वस्तैस्तस्मिंस्तैश्च तथैव तत् ॥ १९३४ ॥
मल्लार्जुनं लोठनोथ ज्ञात्वा प्रारब्ध चाक्रिकम् ।
तदाद्यान्भ्रातृसूनूंस्तांश्चाकिकानप्यबन्धयत् ॥ १९३५ ॥
अवरुद्धतनूजेन शङ्कां सौस्सलिना भजन् ।
परं विग्रहराजन प्रातिहार्यमजिग्रहत् ॥ १९३६ ॥
राजा व्याजात्पितृव्येण बद्धसंधिरुपायवित् ।
तत्वरे हारितं राज्यं तैस्तैः स्वीकर्तुमुद्यमैः ॥ १९३७ ॥
विसृज्य शूरं निष्कम्पराज्य: सुजेः परिश्रमात् ।
मासान्कांश्चिदसंक्षोभो वृत्त्यावर्तिष्ट लोठनः ॥ १९३८ ॥
सुजि: पद्मरथापत्यं प्राकन्यामानिनाय याम् ।
अनूढाया विवाहाय तस्या मातरमागताम् ॥ १९३९ ॥