पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ राजतरङ्गिणी

यैः सैन्यसारैराज्यं पुरा भिक्षाचरोकरोत् ।
यैश्चाप्युत्कुपिते राष्ट्रे वृत्त्यावर्तिष्ट सुस्सलः ॥ १९०५ ॥
भूभृता संगृहीतानां शीतज्वररुजा ततः ।
तेषां दशसहस्राणि योधानां निधनं ययुः ॥ १९०६ ॥
विरराम तदा देशे न मुहूर्तमपि क्वचित् ।
बान्धवाक्रन्दतुमुलं प्रेतवाद्यमहर्निशम् ॥ १९०७ ॥
घोरघर्मघृणिधान्ताशेषव्यवहृतिस्थितिः ।
सोनुत्साहहतः कालो नष्टराज्य इवाभवत् ॥ १९०८ ॥
नानादिगन्तरायातैः प्राप्तैः काश्मीरकैरपि ।
लोहरेथ प्रवृद्धर्द्धि राजद्वारमजायत ॥ १९०९ ॥
काकतालीयसंप्राप्तलोकोत्तरनृपश्रियः ।
अकुण्ठा लोठनस्यासीत्स्फूर्तिर्वित्तपतेरिव ॥ १९१० ॥
तस्याकारपरिक्लेशवैशसाभिन्नवृत्तयः ।
भोगेष्वबाह्या भ्रातृव्यभृत्यपुत्रादयोभवन् ॥ १९११ ॥
नास्थानवर्षी स्थाने वा बद्धमुष्टिर्विभूतिमान् ।
स वयः पाकनिष्कर्मव्यवहारो व्यभाव्यत ॥ १९१२ ॥
छायानिरङ्कुशगतिः स्वयमातपस्तु
च्छायान्वितः शतश एव निजप्रसङ्गम् ।
दुःखं सुखेन पृथगेवमनन्तदुःख-
पीडानुबोधविधुरा तु सुखस्य वृत्तिः ॥ १९१३ ॥
तादृगभ्युदयावाप्तेर्मासे न्यूनेधिके गते ।
एकसूनोः सुतो दिल्हो लोठनस्य व्यपद्यत ॥ १९१४ ॥
तमेकपुत्रा शोचन्ती शोकशङ्कहताशया ।
ततः प्रषेदे प्रलयं मल्ला लोठनवल्लभा ॥ १९१५ ॥

-