पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६३ अष्टमस्तरङ्गः ।

प्रच्छाद्य सत्त्ववान्वक्रं सोशुकेनैष नोर्चितः ।
बृहद्राज इवेत्युक्त्वा तस्मै स्वान्यंशुकान्यदात् ॥ १८९३ ॥
प्रावारिताम्बरं कृत्वा हयारूढं च तं पुनः ।
धैर्येणायोजयत्स्निग्धैर्वचोभिः परिसान्त्वयन् ॥ १८९४ ॥
निर्लुण्ठिततुरंगासिकोशैः परिवृतः खशैः ।
ततो गृहीत्वा तं श्रीमान्सोमपालान्तिकं ययौ ॥ १८९५ ॥
इमा व्योमाङ्कनक्रीडत्तडित्तरलविभ्रमाः ।
भाग्यमेघानुयायिन्यः स्थायिन्यः कस्य संपदः ॥ १८९६ ॥
आराधनधिया स्वैरं यस्याग्रेभोजि भृत्यवत् ।
गात्राणि कुङ्कमालेपैरुपाचर्यन्त च स्वयम् ॥ १८९७ ॥
सोमपालादिभिः प्रः स मासैरेव पञ्चषैः ।
तेषामग्रे तथाभूतस्तिष्ठंल्लोकैर्व्यभाव्यत ॥ १८९८ ॥
लुल्लोपि पलितश्वेतोपान्तश्यामाननः परैः ।
वनौका इव बद्धोभूच्छोकमूको वनान्तरे ॥ १८९९ ॥
अर्पितं सुजिना सोमपालः स्वीकृत्य लक्ष्मकम् ।
जानन्गृहीतान्कश्मीरान्निजराष्ट्रं न्यवर्तत ॥ १९०० ॥
लोठनस्यान्तिकादेत्य स शूरैर्माञिकादिभिः ।
प्रतिश्रुतप्रभूतार्थैः प्रतीहारमयाच्यत ॥ १९०१ ॥
कश्मीरादिप्रतीहारशिक्षापक्षानुयायिभिः ।
तदा न कैरमन्यन्त संप्राप्या डामराण्डजैः ॥ १९०२ ॥
लुब्धेनापि प्रतीहारायत्तं राष्ट्रं जिघृक्षुणा ।
भूरि चादित्सुना वित्तं राज्ञोकारि न तेन तत् ॥ १९०३ ॥
भनमानेष्वमात्येषु प्राप्तेषु नगरं नृपः ।
हारिते च प्रतीहारे न धैर्यात्पर्यहीयत ॥ १९०४ ॥