पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ राजतरङ्गिणी

चित्राम्बराणि मुष्णद्भिः प्राह्णेत्यज्यन्त मत्रिणः ।
भूप्रकम्पैर्गण्डशैला नानाधातुद्रवैरिव ॥ १८८१ ॥
लुण्ठ्यमानाश्चमूत्रातुं नाददे कश्चिदायुधम् ।
तदान्वयेन वा तेन स्वात्मनान्यस्तु रक्षितः ॥ १८८२ ॥
उत्त्य लघयन्तोऽद्रीन्केपि शोणाघरांशुकाः ।
रक्तस्फिजो गतौ प्रापुर्मर्कटा इव पाटवम् ॥ १८८३ ॥
केप्यम्बरपरित्यागविकचौरविग्रहाः ।
हरितालशिलाखण्डा इव वातेरिता ययुः ॥ १८८४ ॥
शूलवेणुवनाकीर्णैः शैलैरकृशविग्रहाः ।
केपि श्वासोत्थपूत्काराः करिपोता इवाव्रजन् ॥ १८८५ ॥
किं नामोदरणैर्मत्री स नासीत्तत्र कश्चन ।
तिरश्चेव विपर्यस्त धैर्येर्यैर्न पलायितम् ॥ १८८६ ॥
भृत्यस्कन्धाधिरूढोथ गच्छन्मूढः प्रधावितुम् ।
प्रतीहारो द्विषद्योघैद्रात्कैश्चियलोक्यत ॥ १८८७ ॥
निरंशुकः स सूर्याशुकचत्केयूरकुण्डलः ।
प्रतिज्ञायानुसत्रे तैः सर्वप्राणप्रधावितैः ॥ १८८८ ॥
अश्माहतेन भृत्येन त्यक्तः स्कन्धादृषत्क्षतः ।
स निःस्पन्दवपुस्तिष्ठ॑स्तैरग्राहि महाजवैः ॥ १८८९ ॥
नवबन्धनशोकार्तशारिकाकृशविग्रहः ।
स गग्गलिरिव व्यञ्जद्विषः संकुचितेक्षणः ॥ १८९० ॥
बद्धस्य मे मानधनप्रहर्तुर्वैशसान्तरम् ।
इतोधिकं ध्रुवं सुज्जिर्विदध्यादिति चिन्तयन् ॥ १८९१ ॥
स्कन्धेधिरोप्य निःशेषीकृतप्रावारभूषणः ।
नदद्भिः सोपहासं तैः सुजेर व्यनीयत ॥ १८९२ ॥

तिलकम् ॥