पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

दृष्ट्या दुर्गान्निर्निगडं कृत्वा च निशि लोठनम् ।
सिंहराजस्वामिविष्णुप्रासादाग्रेभ्यषेचयन् ॥ १८२२ ॥
शारदाख्या वधूरेका कापि सुस्सलभूपतेः ।
तत्र स्थिताभवत्क्षुद्रा तेषामनुमतप्रदा ॥ १८२३ ॥
तदर्पितैरयोयत्रभञ्जनैरर्गलानि ते ।
१५७
कोशान्निवार्य पर्याप्तं कोशरत्नादि जहिरे ॥ १८२४ ॥
सभृत्यैः सप्तभिस्तत्तत्साहसं सुमहत्कृतम् ।
दानेन त्याजितायामा चण्डालैः प्रतिकूलता ॥ १८२५ ॥
भेरीतूर्यादिनिर्घोषैर्निर्निद्राः कोट्टवासिनः ।
कृतराजोचिताकल्पमपश्यन्नथ
अदृष्टपूर्वतादृक्षोदात्तवेषः स विस्मयम् ।
लोठनम् ॥ १८२६ ॥
जिन्ये जन नृपामात्ययोगो दीपैः प्रकाशितः ॥ १८२७ ॥
प्रेम्णः पार्श्वस्थितस्ताभ्यामानयेद्दारकोन्तिकम् ।
ससैन्यौ स्वभुवश्चर्मपासिकाख्यौ च ठक्कुरौ ॥ १८२८ ॥
तदास्थयाहितास्कन्द भङ्गस्तेषामशेषतः ।
रात्रिशेषश्च चन्द्रांशुस्पर्शपाण्डुरशीर्यत ॥ १८२९ ॥
प्रातः प्रेमाथ दुर्वार्ताश्रवणेनोष्णदारुणः ।
संताप्यमानञ्चोष्णांशुकरै रोद्धुमुपाययौ ॥ १८३० ॥
तं प्रतोलीतलप्राप्तं निर्यातैर्वैरिसैनिकैः ।
पराङ्मुखीकृतं वीक्ष्य चलितोस्म्यन्तिकं प्रभोः ॥ १८३१ ॥
श्रुत्वेति भूभृत्त्वरया लुल्लं लोहरमत्रिणम् |
विससर्जोदयद्वारपतिमानन्दवर्धनम् ॥ १८३२ ॥
भूमिठौ तौ हि कोट्टस्य विवेदानन्यदेशजौ ।
सोल्पाचत्वादिरन्ध्राणां लक्षणाद्रहणक्षमौ ॥ १८३३ ॥

माययौ इति स्यात् ।