पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ राजतरङ्गिणी

एकक्षणानुभूतेस्मिन्संघट्टे सुखदुःखयोः ।
ईडक्तत्तद्दशाभेदादनयोरन्तरं महत् ॥ १८१० ॥
नियतं निरुपादानां शक्ति दर्शयितुं जने ।
नानोपकरणग्रामं संनद्धोस्याच्छिनद्विधिः ॥ १८११ ॥
अत्यद्भुतानि कृत्यानि वक्ष्यमाणानि भूपतेः ।
कोमुष्य बहु मन्येत सामग्र्ये सति संपदाम् ॥ १८१२ ॥
धैर्याब्धिना कार्यशेषं ज्ञातुं राज्ञा सविस्तरम् ।
पृष्टोथ कोट्टवृत्तान्तमाचख्यौ लेखहारकः ॥ १८१३ ॥
उत्सृज्य भागिके कोट्टं प्रयाते मण्डलेश्वरः ।
लुप्तोद्योगोभवद्गुप्तौ प्रेमा संपत्प्रमत्तधीः ॥ १८१४ ॥
मण्डनाभ्यवहारस्त्रीभोगैकाग्रो मदोग्रया |
स वृत्त्या भयवैमुख्याधात्र्याभव्यं व्यवाहरल १८२५ ।।
कुल्यानुकम्पिना दृष्ट्युत्पाटनादेः स वारितः ।
देवेन नादाद्वद्धानां कांचिद्रक्षाक्षमां क्रियाम् ॥ १८१६ ॥
मायाव्युदयनो नाम कायस्थः स्थूलवाञ्छितः ।
माञिकश्च प्रतीहारो बद्धमूलस्य मत्रिणः ॥ १८१७ ॥
पुत्रो भीमाकरस्येन्द्राकरश्चात्रान्तरे समम् ।
दुधुक्षवस्तत्र तत्र वधं प्रेम्णो व्यचिन्तयन् ॥ १८१८ ॥
अलब्धो हन्तुमप्राप्तावसरैस्तैः कदाचन ।
कोट्टादट्टालिकां कार्यवशादवरुरोह सः ॥ १८१९ ॥
कश्मीरेभ्यो नृपेणाल्पावशेषप्राणवृत्तिना ।
शैषि शासनमेतादृगिति प्रत्ययसिद्धये ॥ १८२० ॥
कोट्टौकसामशेषाणां गूढलेखान्विधाय ते ।
निबद्धसंविदः पूर्वमभिषेच्यस्य भार्यया ॥ १८२१ ॥