पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

दूयेत मुह्येदाक्रन्देत्प्रसारितभुजः पतेत् ।
स्वप्याद्विसूत्रो निःस्पन्दहक्कं गच्छेद ध्रुवम् ॥ १७९८ ॥
दीर्घदौस्थ्यशमक्षिप्रमृदूकृतमना नृपः ।
असौ तत्कालनिपतद्दुर्वार्तावज्रचूर्णितः ॥ १७९९ ॥
इति संभाव्य दिक्पालैरपि साकृतमीक्षितः ।
नाकाराचारचेष्टाभिः प्रागवस्थां जहौ नृपः ॥ १८०० ॥
नानन्याभिभूतेन सर्वतोसह्यवर्तिना ।
तादृशा वैशसेनान्यः सृष्टपूर्वो हि भूपतिः ॥ १८०१ ॥
पित्रास्य यद्वलान्नष्टं राज्यं भूयः प्रसाधितम् ।
अनेनापि हतारांति विहितं पैतृकं पदम् ॥ १८०२ ॥
निन्ये जनर्गकोशौ तौ नष्टनामापि दारकः ।
दायादशेषो यत्रैको निर्धनो वीतबान्धवः ॥ १८०३ ॥
धनमानान्तकृदूरिवर्षान्व्यसनमाद्धे ।
उपप्लवप्रिये देशे तत्रैकस्मिन्हतेहिते ॥ १८०४ ॥
मित्रदुर्गार्थसंपन्नाः प्रोद्भूताः षड्डिरोधिनः ।
भिन्नप्रकृतिकं कोशशून्यमेतञ्च मण्डलम् ॥ १८०५ ॥
ताइङिकषनिस्तीर्णमाहात्म्यस्य महीपतेः ।
धैर्येण स्पर्धितुं जाने राघवोपि सलाघवः ॥ १८०६ ॥
प्राक्पोषितं हि साम्राज्यदाने निर्वासने च तम् ।
तुल्यानुभावमस्मार्षीत्पितैवं गणयन्गुणान् ॥ १८०७॥
आहूतस्याभिषेकाय विसृष्टस्य वनाय वा ।
न मया लक्षितस्तस्य स्वल्पोप्याकारविप्लवः ॥ १८०८ ॥
कान्तेषु काननान्तेषु सकान्तं सानुजं च तम् ।
भूयः श्रियं प्रतिश्रुत्य स्थातुं सावधि सोभ्यधात् ॥१८०९ ॥