पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ ( राजतरङ्गिणी

प्रविष्टश्च पुरं दृष्टां प्रीतिदायार्थिभिः शिरः ।
भ्राम्यमाणं भटैमिझोराक्षिप्यैतानदाहयत् ॥ १८३४ ॥
राजादेशादसंरुद्धैः स्त्रीभूयिष्ठैरसौ जनैः ।
१८३७ ॥
नप्ता पैतामहे देशे दह्यमानोन्वशोच्यत ॥ १८३५ ॥
काले ग्रीष्मोदयोद्रिकभानौ स्वविषये नृपः ।
सिद्धिमश्रद्दधानोपि प्रहिणोति स्म रिल्हणम् ॥ १८३६ ॥
स शौर्यस्वामिभक्त्यर्थनैःस्पृह्यादिगुणोज्ज्वलः ।
तेन ह्यमोघप्रारम्भः समभावि जिगीषुणा ॥
भवितव्यतया दत्तव्यामोहः प्रेरितोथवा ।
शठामात्यैरभूद्भूभृत्स व्यक्तायुक्तमत्रितः ॥ १८३८
हीनोर्थदुर्गामात्यैर्यन्निर्वैक्लव्यस्य वैरिणः ।
अनुमेने कृतारब्धीन्भृत्यान्ग्रीष्मोल्बणे क्षणे ॥ १८३९ ॥
उदयः कम्पनाधीशो राज्ञोग्रे पर्यशिष्यत ।
सर्वामात्याः प्रतीहारमन्वगच्छन्पुनः परे ॥ १८४० ॥
राजात्मजहयारोहडामरामात्यमिश्रया

दैर्ध्य तत्सेनयावापि सर्वसामग्र्युग्रया ॥ १८४९ ॥
संवेष्टयन्नट्टलिकानिविष्टकटको दिशः ।
संग्रहीतुं प्रववृते सर्वोपायविरोधिनः ॥ १८४२ ॥
लुल्लादयः फुल्लपुरे कोट्टोपान्ताश्रये स्थिताः ।
भयभेदाहवव्यग्रान्प्रकम्पमनयत्रिपून् ॥ १८४३ ॥
सुस्सलक्ष्मापतिर्बद्धे लोठने तत्सुतामदात् ।
यस्मै प्राक्पद्मलेखाख्यां बहुस्थलधराभुजे ॥ १८४४ ॥
साहायकाय प्राप्तस्य तस्य सैन्यैर्द्विषञ्चमूः ।
शूराभिधस्य युद्धेषु प्रत्यग्राहिं प्रतिक्षणम् ॥ १८४९ ॥