पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ राजतरत्रिणी

कुमारियोऽपि बाणेन विद्धवडणवर्त्मना ।
व्रणितोप्यपतगर्तुः पादोपान्तोपजीवितः ॥ १७६५ ॥
रक्तिकस्तु शरेणैव विद्धो मर्मणि विह्वलः ।
सजीवितोपि निर्जीव इव भूमावुपाविशत् ॥ १७६६ ॥
महाकुलीनैः सहितो हतो भिक्षुरशोभत ।
वज्रावभग्नः शिखरी पुष्पितैरिव पादपैः ॥ १७६७ ॥
इयतो राजचक्रस्य मध्ये हेर्षनृपात्मनः ।
नावमानस्य मानस्य त्वभूद्भिक्षोः परं पदम् ॥ १७६८ ॥
विधाता नित्यविधुरस्तेजोधैर्याभिमानितः ।
अकुण्ठेन ध्रुवं चक्रे गृहीतात्मपराजयः ॥ १७६९ ॥
को वराको महर्धीनां सोग्रे पूर्वमहीभृताम् ।
उदात्तेनात्तकृत्येन ते त्वस्याग्रे न किंचन ॥ १७७० ॥
आहोपुरुषिकाग्रस्तैरारोहद्भिर्द्विषद्भदैः ।
तदवस्थस्तदात्तोपि शख्यायुद्ध कुमारियः ॥ १७७१ ॥
स्फुरन्योद्धव्यमित्येव स प्रहारावशस्तथा ।
विज्ञाततत्त्वैररिभिर्वितत्य बहुशो हतः ॥ १७७२ ॥
विपन्नेस्मिन्नलं मूढाः ग्रैहारैरिति निन्दिताः ।
खरौः प्रजहुर्बड्डशो हते भिक्षौ द्विषद्भटाः ॥ १७७३ ॥
अविधेयायुधस्तीव्रव्रणवेदनयाधमैः ।
कैश्चिनिर्जीवितप्रायो रक्तिकः शस्त्रिभिर्हतः ॥ १७७४ ॥
वयसस्त्रिंशतिं वर्षान्नव मासांश्च भुक्तवान् ।
स षष्ठाब्दासितज्येष्ठदशम्यां नृपतिर्हतः ॥ १७७५ ॥

१ हर्षनृपात्परः इति स्यात् । २ उदात्तेन तु कृत्येन इति स्यात् । ३ प्रहारैरतिनि- न्दिता इत्युचितम् ।