पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

ते धावन्तो व्यभाव्यन्त शरैस्तच्चापनिर्गतैः ।
वर्षोपलैः पुरोवातप्रेरितैरिव दन्तिनः ॥ १७५३ ॥
स रोद्धा प्रतियोधानां पापैः क्षिप्ताश्मभिः खरौः ।
क्षताङ्गो भग्नचापश्च चिरेण विमुखीकृतः ॥ १७५४ ॥
तस्मिन्प्रचलिते मार्गेः प्रविश्योञ्चावचैर्भटाः ।
ते च भिक्षाचरादीनां सर्वे गोचरमाययुः ॥ १७५५ ॥
भिक्षोरेकं क्षणालक्ष्यधैर्य पार्श्वधृतायुधम् ।
अधावत्तूर्णमादाय शूलमेको बृहद्भः ॥ १७५६ ॥
तस्य प्रहरतः शूलं भिक्षुराश्रितवत्सलः ।
क्षिप्त्वाप हस्तेनावेगात्केशाञ्जग्राह धावितः ॥ १७५७ ॥
प्रजहार कृपाण्या च निर्यत्प्राणे पतिष्यति ।
तस्मिन्प्रहरतो भूयस्तौ कुमारियरक्तिकौ ॥ १७५८ ॥
निविभागैर्हते तस्मिन्विविधायुधवाहिभिः ।
विरोधियोधैः संनद्धैत्रयो युयुधिरेथ ते ॥ १७५९ ॥
अजायन्त विविक्ताश्च शस्त्रसंत्रासिताहिताः ।
कोटराजगरापास्तसरघौघा इव द्रुमाः ॥ १७६० ॥
अशक्नुवन्तस्तान्हन्तुं खड्गशूलादिभिर्द्विषः ।
अपसृत्य शरासारैस्ततो दूरादवाकिरन् ॥ १७६१ ॥
भिक्षाचरमृगेन्द्रस्य भञ्जतः शरपञ्जरान् ।
ततो हर्म्यात्खशैर्मुक्ताः पुष्टाः पाषाणवृष्टयः ॥ १७६२ ॥
धावतस्तस्य घोराश्मवृष्टिकुण्ठितवर्ष्मणः ।
निममज्ज यकृत्पिण्डं भञ्जन् पार्श्वे शिलीमुखः ॥ १७६ ॥ ॥
क्रान्त्वा त्रीणि पदान्याशु स पपात दिशन्क्षितेः ।
ततश्चिरप्ररूढं तु कम्पं विद्विषतां हरन् ॥ १७६४ ॥