पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

उत्सवे शिवरात्र्यादौ जनतां सोसिचद्धनैः ।
ग्रहयोगे पयःपूरैर्महेन्द्र इव मेदिनीम् ॥ ७० ॥
ताम्बूलदानव्यसनं परार्ध्यात्सवता तथा ।
नाभूद्धर्षनृपस्यापि तादृक्तस्यास्त यादृशी ॥ ७९ ॥
लोष्टमात्रावशेषेपि लब्धे नृपपदे व्यधात् ।
स दानविभ्रमांस्तान्ये धनदेनापि दुष्कराः ॥ ७२ ॥
निर्माणलोठनैर्धाम्नामजस्रं वाजिनां ऋयैः ।
काश्मीरकोपि चक्रे स न मृत्तस्करसाद्धनम् ॥ ७३ ॥
अध्वन्यध्वनियोगेन प्राणविन्यासनैस्तथा ।
बभूव सर्वकृत्यशः सोन्तरात्मेव देहिनाम् ॥ ७४ ॥
भोगान्राजोचितान्विप्रा भैषज्यं व्याधिपीडिताः ।
वेतनं वृत्तिहीनाश्च तस्मात्समुपलेभिरे ॥ ७५ ॥
पित्र्योपरागकेत्वादिदुर्निमित्तोपमार्तिषु ।
गोसहस्राभ्वहेमादिसंभवैः सोभजद्विजान् ॥ ७६ ॥
नन्दिक्षेत्रे पुरं कृत्स्नं दग्धमुत्पातवहिना ।
पूर्वाधिकगुणं तेन नवं राज्ये व्यधीयत ॥ ७७ ॥
श्रीचक्रधरयोगेशस्वयंभूस्थानयोजनम् ।
जीर्णोद्धतिव्यसनिना कृतं तेन सुकर्मणा ॥ ७८ ॥
हर्षदेवेन यो निन्ये श्रीपरीहासकेशवः ।
परिहासपुरे तं स नवं नरपतिर्व्यधात् ॥ ७९ ॥
प्राग्वर्णितशुकावल्या भूषितो हर्षनीतया ।
तेन त्रिभुवनस्वामी निर्लोभेन महीभुजा ॥ ८० ॥
जयापीडाहृतं हर्षोत्पाटने प्लष्टमग्झिना ।
सिंहासनं नवं चक्रे स राज्यककुदं नृपः ॥ ८१ ॥
१ दुर्निमित्तामयार्तिषु इति स्यात् ।