पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

विहस्य नीयते वित्तं खरौरेत्य क्षणादमी ।
भग्ना नूनं प्रयास्यन्ति मुषिताश्चाखिलाः परैः ॥ १७०६ ॥
पृथग्भूतः कोष्टकोयं त्रिल्लकस्यैव बान्धवः ।
एते भिक्षाचरोच्छिष्टपुष्टा आभ्यन्तरा अपि ॥ १७०७ ॥
को नूतनोत्र संप्राप्तो यो राज्ञः साधयेद्धितम् ।
सामग्री नूनमायाता सेयमस्यैव सिद्धये ॥ १७०८ ॥
इत्यूचुः शिविरे यावज्जनास्तावद्वेष्ट्यत ।
१४७
कटकैर्मत्रिणां दुर्ग विकोशायुधवाहिभिः ॥ १७०९ ॥
एकाकी चिरसंक्लिष्टो हन्तव्यस्तत्कृतेखिलैः ।
हा धिक्परिकरो बद्धो निर्लज्जैः सर्वशस्त्रिभिः ॥ १७१० ॥
त एवेत्यूचुरासीच्च कचच्छस्रोर्मिनिर्मलः ।
स्फुरद्योधाक्षिशफरो निःशब्दः सैन्यसागरः ॥ १७११ ॥
व्योम्नोड्डीयेत वा सैन्यं लङ्घयेद्वा मृगप्लुतैः ।
दुष्टाभ्रवृष्टिरिव वा निखिलांस्ताडयेत्समम् ॥ १७१२ ॥
साश्चर्यशौर्यः पर्यन्ते स्वीकुर्वन्भिक्षुरायुधम् ।
संभ्रान्तश्चकितश्चासीदित्यन्तश्चिन्तयञ्जनः ॥ १७१३ ॥
एतावन्मत्रिणां सिद्धमथ प्रत्यूहसंभवः ।
तच्छान्तिः कार्यसिद्धिश्च प्रतापैर्नृपतेरभूत् ॥ १७१४ ॥
सैन्ये भिक्षाचरापातं पश्यत्यूर्ध्वार्पितेक्षणे ।
कोट्टान्निष्कृष्टशस्त्रीकः पुमानेको विनिययौ ॥ १७१५ ॥
रुदतीभिः परीतस्य नारीभिस्तस्य चिक्षिपुः ।
पृष्ठे केपि वपुर्लोलकौसुम्भाधरवाससः ॥ १७१६ ॥
बद्धः पलायमानोत्र सोयं भिक्षुरिति ब्रुवन् ।
उन्मुखः स जनोश्रौषीट्टिकं तमथ निर्गतम् ॥ १७१७ ॥