पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

कोष्टेश्वरत्रिल्लकाद्याः कृच्छ्रस्थस्य विमोक्षणम् |
करिष्यामो वयं भिक्षोरिति बुद्ध्या तमन्वयुः ॥ १६८२ ॥
पश्यन्संकटशैलाग्रादधः कोट्टं मितोन्नति ।
१४५
जितं मेने प्रतीहारो वीक्ष्यानन्ताः स्ववाहिनीः ॥ १६८३ ॥
पूर्वस्थितैः प्रतीहारानुगैश्चान्यत्र वासरे ।
अयोधि सर्वसैन्यस्य बलात्कोट्टं जिघृक्षुभिः ॥ १६८४ ॥
ते तावन्तोप्यश्मवृष्ट्या तथा तैः प्रतिचक्रिरे ।
नास्तीदं विक्रमेणेति यथागृह्णन्विनिश्चयम् ॥ १६८५ ॥
वीरदेहद्रुमाग्रेभ्यो न्यपतन्नश्मभिर्हताः ।
निर्यदत्रौघसरघाः शीर्षभ्रमरगोलकाः ॥ १६८६ ॥
कोष्टेश्वरस्य मूढत्वं निर्व्यूढं तत्र किंचन ।
स्वस्य भिक्षोलवन्यानामन्येषां च विनाशकृत् ॥ १६८७ ॥
नास्त्यत्र मत्समो वीर इत्येतावत्प्रसिद्धये ।
स ह्ययुद्धोद्धतं भिक्षोर्यत्प्राणक्षयकार्यभूत् ॥ १६८८ ॥
दुध्रुक्षूणां खशानां च संकटे धैर्यमाद्धे ।
कोष्टेश्वरोमि चाभिन्नौ तद्वश्या डामराः परे ॥ १६८९ ॥
यदेतद्दृश्यते भूरि सैन्यमस्मद्धिताय तत् ।
पर्यवस्येदिति वदन्समभाव्यन्यथा च तत् ॥ १६९० ॥
वित्रम्भभूरमुष्यारिर्यत्र कोष्ठेश्वरोप्यसौ ।
अन्येषु तत्र केवास्थेत्यथ ते निश्चयं दधुः ॥ १६९१ ॥
भूभृत्पिद्रुहः कार्यवशेन स्वौपवेशने ।
‘अङ्गीकृताधिकारस्तु धीमांष्टिकस्य लक्ष्मकः ॥ १६९२ ॥
खशाधीशं महाग्रामस्वर्णादित्यागसंश्रयात् ।
स्वीकृत्य भिक्षुदुध्रुक्षुबद्धकक्ष्यमकारयत् ॥ १६९३ ॥

१ भिक्षुदुभुक्षाबद्ध इति स्यात् । १९