पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

सुजिर्जालंधरं प्राप्तः प्रातर्भिक्षाचरान्तिकम् ।
यावद्यास्यति तं सायं तद्दृतस्तावदासदत् ॥ १६७० ॥
प्रेरितो ज्येष्ठपालेन निषिद्धो भागिकेन च ।
विरराम स तस्योक्त्या विपक्षाश्रयणग्रहात् ॥ १६७१ ॥
ऋणं देशान्तरोपात्तं तव भूपोपनेष्यति ।
स्वं च दास्यत्यधीकारं मन्मुखप्रहितार्थनः ॥ १६७२ ॥
इति दूतमुखेनोक्तः सोमपालेन चान्वहम् ।
विपक्षौत्सुक्यमुत्सार्य तद्देशाभिमुखो ययौ ॥ १६७३ ॥
उदयः कम्पनाधीशो वैशाखे तीर्णसंकटः ।
खशान्वितेन संग्रामं प्रत्यपद्यत भिक्षुणा ॥ १६७४ ॥
प्राक्तस्थुष्यल्पपृतने जाते पृथुबले ततः ।
तस्मिन्कोट्टान्तरं भिक्षुः प्राविशत्प्राप्तवेष्टनः ॥ १६७५ ॥
राजाथ विजयक्षेत्रं निर्यातः प्रत्यपूरयत् ।
कम्पनेशस्य कटकं तास्ताः संप्रेषयंश्चमूः ॥ १६७६ ॥
यत्रोपलशरासारविविधायुधवर्षिणी ।
दुर्गस्थितैर्नृपचमूः प्रत्ययोध्यश्मवर्षिभिः ॥ १६७७ ॥
पतत्स्वरमसु भिक्षोश्च नामलक्ष्मसु पत्रिषु ।
ग्रहीतुं दुर्गजान्राजसेना दीर्घापि नाशकत् ॥ १६७८ ॥
दिनैरभ्यधिके मासमात्रे यातेग्रहीत्ततः ।
विदार्य मूलं दुर्गस्य धान्यं खाताम्बु संभृतम् ॥ १६७९ ॥
दुर्गभाजो बलासाध्या राज्ञ्युपायपरे धियम् ।
जाततद्वैरिबाधेच्छां धनलुब्धामदर्शयन् ॥ १६८० ॥
विससर्ज प्रतीहारमथ तद्वस्तुसिद्धये ।
राजा डामरसामन्तमन्त्रिराजात्मजैः समम् ॥ १६८१ ॥