पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अनन्यदेशज: सुज्जिः शूरो मत्कोशपोषितः ।
कीर्तिमेष हरेद्दध्यावितीर्ण्याकलुषो हि सः ॥ १६३५ ॥
खड्डग्राहिसहायः स क्षुण्णः पर्यटितुं पथि ।
निःसुखश्चोपहास्यश्च तेन कार्यार्पणात्कृतः ॥ १६३६ ॥
कर्तुं पदव्यां योग्यानामयोग्यान्प्रभवेन्न कः ।
तेषां गुणैस्तान्संयोक्तुं न शक्यं कारणैरपि ॥ १६३७ ॥
पदे श्रीखण्डस्यानुचितमुचिते वर्ष्माणि निजे
वृषाङ्कः प्रक्षेप्तुं प्रभवति चिताभस्म रभसात् ।
न तत्स्वेच्छायत्तन्त्रिजगदुदयापायघटनो-
प्यसौ तद्द्वन्धेन स्फुटमिह पटुः संघटयितुम् ॥ १६३८ ॥
तस्मिन्सुजिप्रतिस्पर्धामप्रौढे वोदुमक्षमे ।
दूतानसृजदानेतुं सजपालं दिगन्तरात् ॥ १६३९ ॥
निर्वीरे मण्डले द्वेष्योप्यवापत्कार्यगौरवात् ।
कोटेश्वरो नरपतेर्नितरामन्तरङ्गताम् ॥ १६४० ॥
प्रीतिदायैस्तोष्यमाणस्तैस्तैस्तुष्टेन भूभुजा ।
विस्रब्धो नगरे तस्थौ सोपि लूतामयातुरः ॥ १६४१ ॥
एवं दमकदम्बैक्यं राशि कुर्वति कार्यतः ।
चालकैः सोमपालाद्यैः सुजिर्निन्येथ वैकृतम् ॥ १६४२ ॥
प्रतिज्ञाय लतामात्रसाध्यं कश्मीरनिर्जयम् ।
सोमपालाय तद्राज्यं सोङ्गीचकेवमानितः ॥ १६४३ ॥
प्रतिशुश्राव तस्मै च भागिनेयीं स कन्यकाम् |
धीमानत्रान्तरे सामदाने प्रयुयुजे नृपः ॥ १६४४ ॥
द्वौ तावल्पाशयौ राजकन्ययोः स्वीक्रियां तदा ।
रभसाद्यावकुर्वाणावदातामन्तरं विषाम् ॥ १६४५ ॥