पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ अष्टमस्तरङ्गः ।

निर्हेतु प्रहसन्विटः प्रविशति क्षोणीपतेरन्तिकं
प्रीत्युत्फुल्लदृगेष किं किमिति तं पृच्छत्यनच्छाशयम् ।
ब्रूते किंचिदसौ कचानथ कषन्सर्वकषं मानिनां
मानप्राणगुणेषु यत्सरभसं दम्भोलिपातायते ॥ १६१३ ॥
सविभ्रमगतागतः किमपि भाषमाणः श्रुतौ
प्रभोर्वलितलोचनं जगदवज्ञयालोकयन् ।
निजस्य मुखविक्रियाप्रणयताडनाद्यैविंद-
ननुग्रहमिवाहितं नृपतिवल्लभो दुःसहः ॥ १६१४ ॥
अपि जातु स दृश्येत निःसंक्षोभमतिर्नृपः ।
यो यत्रपुत्रक इव व्यक्तं धूर्तेर्न नर्त्यते ॥ १६१५ ॥
यतो भृत्यान्तराज्ञानाजातः सर्वस्वसंक्षयः ।
तत्प्रजादुष्कृतै राज्ञां हा धिङ्गाद्यापि शाम्यति ॥ १६१६ ॥
सुजिरारोग्यमन्वेष्टुमागच्छन्पूर्ववत्प्रभोः ।
विन्यस्तरक्षिणः पश्यन्नविश्वासमखिद्यत ॥ १६१७ ॥
दाक्षिण्यं वामतां यातमाशये प्रतिविम्बितम् ।
दर्पणस्येव राज्ञः स विभाव्याभूत्पराङ्मुखः ॥ १६१८ ॥
तस्मिन्राजगृहे खेदान्मन्दीकृतगतागते ।
नृपतेस्तद्द्वतां प्रीति निःशेषां जहिरे खलाः ॥ १६१९ ॥
भृत्यः सुजेश्चित्ररथोप्यास्थानद्विजभूः शठः ।
प्रातिलोम्यावहैर्भर्तुर्मत्रैरासीच्छ्रियोन्तकृत् ॥ १६२० ॥
नीरोगे राशि दृष्टः स दिष्टवृद्ध्यै नृपास्पदे ।
वसुवर्षी विनिर्याय प्रार्थनार्थी गृहान्ययौ ॥ १६२१ ॥
न तं प्रासादयद्राजा विशालबलवाहनः ।
आक्रम्यासौ कथं नः स्यादित्युपायं त्वचिन्तयत् ॥ १६२२ ॥