पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ 4 राजतरङ्गिणी

प्रतीहारस्तु दुर्लक्ष्यसुजिनिर्लोठनोद्यतः ।
अप्रियानपि तान्प्रीत्या जग्राहोग्रोपयोगिनः ॥ १६०३ ॥
व्यतीतेष्वथ मासेषु केषुचिद्दैवयोगतः ।
अकस्मादभवद्भूभृत्स्फीतलूतामयातुरः ॥ १६०४ ॥
विस्फोटशोफातीसारवहिमान्द्याधुपद्रवैः

संदिग्धाभ्युदये तस्मिन्देशः पर्याकुलोभवत् ॥ १६०५ ॥
इत्थं स्थितः कुलस्यैकभर्तुः स्वामी बली रिपुः ।
तत्पक्षा डामरा राष्ट्रं दुष्टमेव व्यचिन्तयन् ॥ १६०६ ॥
आयत्यां च तदात्वे च हितकृत्यं विचारयन् ।
राज्ञः श्रीगुणलेखाया जातमेकं सुतं शिशुम् ॥ १६०७ ॥
पष्चाब्ददेश्यं पर्माण्डि सुजिर्भूमिपति तदा ।
चिकीषुर्मत्रयामास मातुलेनास्य गार्गिणा ॥ १६०८ ॥
इत्थंभूतस्य दुधुक्षुः ससूनुः सुजिरद्य ते ।
पञ्चचन्द्रादिभिः सार्धं युक्त्या मन्त्रयतेनिशम् ॥ १६०९ ॥
लब्धरन्ध्रः प्रतीहारो धन्याद्याश्च तदीरिताः ।
इत्यवोचंस्ततो भूपं स तथेत्यग्रहीञ्च तत् ॥ १६१० ॥
पूर्वप्रजात्रज इवाद्भुतवस्तुतत्व-
व्यावर्णनेन कुतुकं जनयन्ति तज्ज्ञाः ।
बाला इवाल्पमतिहार्यधियश्च सन्ति
प्रायो नृपा नियमशून्यमनोनुभावाः ॥ १६११ ॥
शौचस्थाने कृतवसतिभिः स्त्रीव्यवायालये वा
निःशस्त्रो यच्छलनकुशलैर्मानसं संप्रविश्य |
नीतो भूतैरिव विवशतां निर्भरं गर्भचेरै-
र्भद्रं भूपात्कथमिव ततः स्यादवष्टब्धचेष्टात् ॥ १६१२ ॥