पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः । १८ १३७

भ्रष्टा सरित्स्ववसतेर्जलधिप्रवेशे
वेलोर्मिवेल्लनवशेन विवर्तमाना ।
मिथ्यैव यच्छति धियं पुनरुद्गतेति
नोत्थानमस्ति तु विधिव्यपरोपितानाम् ॥ १५९२ ॥
तस्य तावन्महायत्नकठोरस्योदयक्षणे ।
सिद्धेर्विबन्धो विधिना विधुरेण व्यधीयत ॥ १५९३ ॥
आयातं तमबुद्धा तु तस्मिन्नेव क्षणेधयत् ।
पृथ्वीहरानुजः प्राप्तभङ्गः कृत्ताङ्गुलिर्नृपम् ॥ १५९४ ॥
कोष्टेश्वरः स चावेत्य संप्राप्तं तमतिष्ठताम् ।
कृत्याक्षमौ हतः सर्पाविव मत्रनियत्रितौ ॥ १५९५ ॥
ताभ्यां स्थानेथ सोन्यस्मिंस्त्याजितोध्वपरिश्रमम् ।
कार्कोटद्वङ्गमार्गेण निर्गतः सुहरीं ययौ ॥ १५९६ ॥
आसीच्च तत्र प्रोच्चण्डदर्पकण्डूलदोर्द्रुमः ।
उष्मायमाणः कश्मीराक्रान्तिसंततचिन्तया ॥ १५९७ ॥
उदीपसलिलस्येव तस्य रन्ध्रगवेषिणः ।
पुरं प्रविष्टो राजापि प्रतीकारमचिन्तयत् ॥ १५९८ ॥
अद्वितीयस्त्वमात्येषु प्रतीहारो मदोग्रताम् ।
सुज्जेरसहमानोभूच्छलान्वेषणतत्परः ॥ १५९९ ॥
आययावथ विस्रम्भावष्टम्भं वल्गतः प्रभोः ।
धन्याग्रजः पूतमूर्तिर्जाह्नवीजलमज्जनात् ॥ १६०० ॥
तदाद्याः संस्तुता राशश्चिरसंभावितास्ततः ।
अनानुवन्तोधीकारान्पर्यतप्यन्त चिन्तया ॥ १६०१ ॥
कुर्वाणे कार्यतस्तस्मिन्भरं पित्र्येषु मत्रि 1
कालप्रतीक्षाक्षमतां मुहुस्ते गहनाशयाः ॥ १६०२ ॥