पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ राजतरङ्गिणी

स दृढद्राढिकामुष्टिरसुहृन्मुण्डमुद्गरः ।
चक्रे तस्य दृढामर्षशोकशविपाटनम् ॥ १५८१ ॥
आद्यायामेव यात्रायां जातारातिक्षयो जनैः ।
स निःशेषयिताशेषकण्टकानामगण्यत । १५८२ |
तस्मिन्प्रविष्टे नगरं विद्रुताः केपि सागसः |
प्रापुर्जनकसिंहाद्याः केपि कारागृहस्थितिम् ।। १५८३ ।।
कैश्चित्पलायितैः शङ्कां ग्राहिताः पृथिवीपतेः ।
ततः कोष्टेश्वरमुखाः प्रातिलोम्यं प्रपेदिरे ॥ १५८४ ॥
शमालां निर्गतः श्रीमान्कार्तिकेऽथ कृती नृपः ।
तत्र तत्रासुहृड्रामं संग्रामोग्रमबाधत ॥ १५८५ ॥
यत्र सुस्सलभूपाद्याः प्रापुर्भशप्रतापताम् ।
तं हाडिग्राम मदहत्सुजिरुजितविक्रमः ॥ १५८६ ॥
महीभुजा पीड्यमानैराहूतः कोष्टकादिभिः ।
अथ भिक्षाचरो राज्यगृभुर्भूयोप्युपाययौ ॥ १५८७ ॥
एकेनाह्वा योजनानि प्रोल्लङ्घ्य दश पञ्च च ।
शिलिकाकोष्टनामानं गिरिग्राममवाप सः ॥ १५८८ ॥
क्षुत्पिपासाक्लमारातिभीतिमार्गभ्रमोद्भवम्

क्लेशं नाजीगणन्मानी धावितः स जिगीषया ॥ १५८९ ॥
कार्यमायाति वैमुख्यं जिगीषोर्विधुरे विधौ ।
प्रस्थितस्य पुरोवाते रथस्येव ध्वजांशुकम् ॥ १५९० ॥
आरम्भमात्रमपि कस्यचिदेव सिद्ध्यै
कश्चित्प्रयत्नपरमोप्यफलप्रयासः ।
मन्थाद्रिणामृतमवाप्युद्धेर्मुहूर्ता
सक्किं चिराद्विद्धता न हिमाद्विजेन ॥ १५९१ ॥