पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अद्वैधं यौनसंबन्धादिच्छतस्तत्सुतो मदात् ।
छुड्डाभिधस्तस्य ततः कृतावशोतनोत्रपाम् ॥ १५७० ॥
रन्ध्रान्वेषी स तद्रोषादुपजापैः क्षणे क्षणे ।
ससूनौ जनके यत्नानृपो द्वेषमजिग्रहत् ॥ १५७१ ॥
राज्ञस्तुल्यवयःस्थौ हि जननीगाढसंस्तवात् ।
राज्यकाले हि सोत्सेकावास्तां तदवकाशदौ ॥ १५७२ ॥
तुरंगयोग्योपस्कारस्नानाहारादि राजवत् ।
अकालज्ञावकुरुतां राजधान्यन्तरेव तौ ॥ १५७३ ॥
सह स्ववृद्धैः समशीर्षिका प्रभो -
र्न युज्यते प्राप्तसमुन्नतेः क्वचित् ।
श्रितोन्नतेर्दर्दुरवृन्दलङ्घनं
सरोजषण्डस्य महाविडम्बना ॥ १५७४ ॥
तद्भित्तिलाभसंरूढपैशुनालेख्यकल्पनाः ।
तद्वर्गेप्यखिले चक्रुस्तद्विषः कलुषं नृपम् ॥ १५७५ ॥
अथ राजा विजयिनं सत्कर्तु कम्पनापतिम् ।
कृतज्ञः श्रावणे मासि जगाम विजयेश्वरम् ॥ १५७६ ॥
अत्रान्तरे पिञ्चदेवादागच्छन्गिरिगहरे ।
प्राप शूरपुरगङ्गाधीश्वरादुत्पलो वधम् ॥ १५७७ ॥
पुष्पाणनाडादुत्पिञ्जकृतये पुनरागतः ।
द्वङ्गाधिपेनागुटिकान्वेषिणा स ह्यवाप्यत ॥ १५७८ ॥
क्षितौ निपतितः पार्श्वप्राप्तमेकं द्विषद्भटम् ।
मुमूर्षुर्विशिखाविद्धजानुमर्माणि सोवधीत् ॥ १५७९ ॥
प्रत्यावृत्तस्य सत्कृत्य कम्पनेशं महीपतेः ।
द्वार्यवन्तिपुरस्थस्य द्रङ्गेशोरिशिरो व्यधात् ॥ १५८० ।।