पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ राजतरङ्गिणी

अनुञ्चलन्नपि स्थानानून चकार सः ।
विलोलांल्लीमकम्पेन दिङ्नाग इव भूधरान् ॥ १५५८ ॥
विरुदद्वाहिनीवृन्दा गूढं यद्भयसंभवम् ।
वहन्ति तापं भूपाला और्वाग्निमिव सिन्धवः ॥ १५५९ ॥
भूमिभृद्भास्वतस्तस्य तेजसाप्यायितो गतः ।
पूर्वराजयशश्चन्द्रो भुवनेषु प्रकाशताम् ॥ १५६० ॥
यो यस्तं पश्यति स्वात्मसंमुखं स स सर्वतः ।
जानात्यवक्रोल्लिखितं देवबिम्बमिवेश्वरम् ॥ १५६१ ॥
स्थिरप्रसादो दत्ते यत्तदादत्ते न स क्वचित् ।
भयं पुनः प्रणमतां दत्तं हरति विद्विषाम् ॥ १५६२ ॥
कृष्टासेः प्रतिबिम्बं स्वं हित्वा नान्योस्य संमुखः ।
नापरः प्रतिशब्दाञ्च गर्जतः प्रतिगर्जति ॥ १५६३ ॥
तस्य नातिशितं कोपे प्रसादे निशितं पुनः ।
धत्ते तीक्ष्णैकधारस्य तरवारेस्तुलां वचः ॥ १५६४ ॥
तस्याकुजन्मनो नित्याम्लानलक्ष्मीविकासिनः ।
प्रभवन्त्याश्रिताः कल्पशाखिनः पल्लवा इव ॥ १५६५ ॥
राशि गाम्भीर्यदुर्लक्ष्यमाहात्म्यप्रभविष्णुताम् ।
विवेद मत्रिणां लोकः सिषेवे तांश्च सर्वतः ॥ १५६६ ॥
प्ररूढस्तु प्रतीहारो न विषेहेन्यमन्त्रिणाम् ।
पार्श्वद्रुमाणामेषाख्यौषधिस्तम्भ इवोद्गतिम् ॥ १५६७ ॥
तस्योत्पाटयतः सर्वास्तुणानीवावहेलया ।
स्फूर्जञ्जनकसिंहोभूदशक्योन्मूलनः परम् ॥ १५६८ ॥
आबाल्यात्संस्तुतो राज्ञः स कृत्स्नव्यवहारवित् ।
अधृष्यस्तरुणीभूततनयो ह्यास्त सर्वतः ॥ १५६९ ॥