पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

राज्यारम्भे बभूवेयं या सामन्यस्य भूपतेः ।
सा स्मर्तव्यान्तरा ज्ञातुं प्रत्युदन्तं विवेत्तृभिः ॥ १५४८ ॥
प्राप्तप्रसङ्गात्तदिदं गुणग्रामोपवर्णनम् ।
वक्ष्यमाणं सुबहुशोप्यत्र लेशात्प्रदर्यते ॥ १५४९ ॥
पूर्वापरानुसंधानबन्ध्यैर्दृष्टान्तवत्कथाः ।
१३३
नाबुवातिगभीराणां शक्या रसयितुं गुणाः ॥ १५५० ॥
प्रत्यक्षस्य गुणात्राज्ञो विचिन्वन्तो यथास्थितान् ।
अनीर्ष्यस्य भविष्यामो विवेकस्यानृणा वयम् ॥ १५५१ ॥
स्थितस्य तत्त्वविज्ञाने नान्यस्य हि पटुर्जनः ।
अमानुष्यानुभावस्य राज्ञः किं पुनरीदृशः ॥ १५५२ ॥
हितानां दाराणां सदशसुखदुःखस्य सुहृदः
कवेः सोल्लेखस्य प्रियसकललोकस्य नृपतेः ।
स्थितानां कोप्यत्र व्यवहितविवेकः स्वकुकृतै-
रसामान्यं ज्ञातुं सुभगमनुभावं न कुशलः ॥ १५५३ ॥
भवेत्प्राप्तप्रसरणा परिणामेथवा मतिः ।
कथं सर्वस्याद्भुतायां निष्ठायां गुणदोषयोः ॥ १५५४ ॥
सन्त्येवास्यापि विषमाः स्वभावा दोषतां जनः ।
येषां विपाकभव्यत्वमजानन्गणयत्ययम् ॥ १५५५ ॥
विकासः केषांचिन्नयनविषमैर्विद्युदुदयैः
परेषामुद्भुतिः श्रवणकटुभिर्दीर्घरसितैः ।
न चेष्टा काप्यन्योपकृतिपरिहीना जलमुचो
जडो वर्षादन्यं गणयति गुणं नास्य तु जनः ॥ १५५६ ॥
गुणाल्लोकोत्तराञ्ञ्शृण्वन्नस्यानुभवगोचरान्

भविता पूर्वभूपालकृत्ये सप्रत्ययो जनः ॥ १५५७ ॥