पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

एकया लोकवार्तार्थ प्राह्वात्प्रभृति निर्गतः ।
बहिरुद्दिश्य बाह्यालीरचारीदादिनक्षयम् ॥ ४६ ॥
अन्ययोत्थानशीलेन श्रुत्वा नामापि वैरिणः ।
अर्धरात्रेपि यात्राभिस्तेनाच्छिद्यत विप्लवः ॥ ४७ ॥
तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये मनस्विनः ।
कार्पण्योपहतं वृत्तं नाप्यभूदमलीमसम् ॥ ४८ ॥
अद्योच्चलसदाचारजाहवीजलमज्जनात् ।
कुनृपोदीरणोद्भूतो गिरः पाप्मापनेष्यते ॥ ४९ ॥
तेनानुपचिताङ्गेन प्रायशो विनिवारिताः ।
अनूरुणेव सदृष्टिध्वंसिनो ध्वान्तसंचयाः ॥ ५० ॥
प्रायोपविष्टप्रमये देहत्यागप्रतिज्ञया ।
निबद्धया प्रत्यवेक्षां धर्माध्यक्षानकारयत् ॥ ५१ ॥
निशम्य कृपणस्यार्ते ऋन्दितं तदनिष्टकृत् ।
बभूव तस्य स्वात्मापि नानिग्राह्यो महात्मनः ॥ ५२ ॥
कार्यिणो यस्य वा दोषादार्ताऋन्दितमुद्ययौ ।
तस्य स्वबान्धवाक्रन्दैस्तस्मिन्क्रुद्धे शशाम तत् ॥ ५३ ॥
अवलानुग्रहव्यग्रे तस्मिन्न्राजनि सर्वतः ।
वास्तव्या बलिनस्तस्थुरवलास्त्वधिकारिणः ॥ ५४ ॥
सोश्वेनैकश्चरन्नाजेत्यज्ञात्वा कथितं जनैः ।
यं यं स्वदोषमश्रौषीत्तं तं त्वरितमत्यजत् ॥ ५५ ॥
येन केनापि संप्राप्तः प्राप्युपायेन पार्थिवः ।
अमोघदर्शन: सोभूत्कल्पवृक्ष इवार्थिनाम् ॥ ५६ ॥
सुधावर्षी प्रियालापप्रीतिदायैर्जनप्रियः ।
नाशकत्सेवकांस्त्यतुं विस्रम्भभवनेष्वपि ॥ ५७ ॥