पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=४|centerराजतरङ्गिणी=

`

अवभज्य तरुं वज्रं सुचिरं नावतिष्ठते ।
उदग्रकर्मा च पुमान्निहत्यात्युन्नतं रिपुम्‌ ॥ ३४ ॥
स हि द्विभाद्रे तत्राब्दे हर्षान्ताहादनन्तरम्‌ ।
अन्यूनानतिरिक्तैर्यत्रिभिः पक्षैरहन्यत ॥ ३५. ॥
यद्वोपकर्तुंरप्येष द्रोहं यत्स्वामिनो व्यधात्‌ ।
औत्कट्यात्पाप्मनस्तस्य क्षिप्रमेव क्षयं ययौ ॥ ३६ ॥
सान्तस्तोषे कोपशोकावाविष्कुर्वति कृत्रिमौ ।
 भीमादेवः पलायिष्ट गग्गस्तु व्यश्वसीन्नृपे ॥ ३७ ॥ `
 प्रहिते लोहर गग्गे स्वमुल्लाघयितुं क्षतम्‌ ।
 त्रस्तास्तेन व्यसृज्यन्त स्वोर्वीरन्येपि डामराः ॥ ३८ ॥
उपायापकृतैः प्राप्तराज्यं दस्युभिरुज्झितम्‌ ।
एवं हानैरवष्म्भं भेजे भूपतिरुचलः ॥ २९ ॥
तेनाथ लबधस्थैर्येण् दिनैरेव जिगीषुणा ।
त्याजिताः क्रमराज्यान्तर्हयसैन्यादि डामराः ॥ ४० ॥
ततो मडवराज्यं स प्रस्थितो विप्रप्रियान्
डामरान्कालियमुखा न्बद्ध्वा शूले व्यपादयत्‌ ॥ ४१ ॥
इल्लाराजोपि बलवांस्तेन कान्तक्षितिः क्रमात्‌ । `
बलैर्नगर एवोग्रैरवस्कन्देन घातितः ॥ ४२ ॥
प्राग्जन्म प्रेमसंस्कारादन्तरज्ञतयाथवा ।
तस्य पुत्र इव प्रीतिर्गग्ग एव व्यवर्धत ॥ ४३ ॥
न सेहे नाममात्रं यः कण्टकानां प्रियप्रजः ।
छपो गग्गाय चुक्रोध सापराधाय न कचित्‌ ।॥ ४४ ॥
राज्यारम्भेनुयुक्तेन भीमादेवेन धीमता ।
 उक्ते शुभावहे शिक्षे दे स मनत्रवदस्मरत्‌ ॥ ४५ ॥