पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अष्टमस्तरङ्गः

तेषां तस्य च मात्सर्यं यदापर्याप्तिमाययौ ।
तदान्योन्याश्रिता भृत्या: पणं चक्त्रुर्युयुत्सव: ॥ २२ ॥
दिहक्षु: क्ष्मापतिस्तेषां सेतुपृष्ठे रणं मिथः ।
वार्यमाणोपि सचिवैरारुरोह चतुष्किकाम्‌ ॥ २३ ॥
द्वन्दयुद्धे प्रवृत्ते तु डामरैरुभयाश्रितै: ।
अथ प्रारभ्यताकस्मात्संरब्धैर्दारुणो रणः ॥ २४ ॥
सेतुद्धयाध्वना युद्धे लग्ने राज्ञि सरित्तटात्‌ ।
योधा जनकचन्द्रस्य शरवर्षमवाकिरन्‌ ॥ २५ ॥
यान्तः शराः ससीत्कारास्तेस्पृष्टनृपविग्रहा: ।
मग्रा:स्तम्भेश्वदृश्यन्त कोपेनेव प्रकस्पिनः ॥ २६ ॥
आकृष्य दोर्भ्यां भूपालं वलादिव ततोनुगा: ।
प्रविष्ठा मण्डपद्वारं चक्रिरे निहितार्गलम्‌ ॥ २७ ॥
शस्त्रं जनकचन्द्राद्या भीमादेवादयोपि ते ।
चतुष्किकायां चकृषुस्ततोन्योन्यं जिघांसवः ॥ २८ ॥
तुमुले तत्न शख्याङ्धं भीमादेवानुगोभिनत्‌ ।
तीक्ष्णो जनकचन्द्रस्य कालपाशात्मजोर्जुन: ॥ २९ ॥
स वीक्ष्य स्वं क्षतं द्रहं प्रयुक्तं भूभुजा विदन्‌ ।
पादप्रहारान्विदधे क्रधाद्वरि नृपौकसः ॥ २६० ॥
अभग्रे तत्र संत्रासात्स्नानन्द्रोण्यन्तरं गतम्‌ ।
अधावत्क्र्ष्ट्शस्त्रीको भीमादेवो जिघांसया ॥ ३९ ॥
 स्तम्भन्नस्तद्विलोक्य तद्गेहगणनापतिः ।
मध्यं जनकचन्द्रस्य कृपाणेन द्विधा व्यधात्‌ ॥ ३२ ॥
 तस्मिन्हते तदनुजौ गग्गसड्डौ प्रधावितौ ।
स एव करवालेनालक्षितोकृत विक्षतौ ॥ ३३ ॥